संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'अनुभर्ष्टुम् / अनुभ्रष्टुम्' इति रूपं 'अनु + भ्रस्ज् - भ्रस्जँ पाके तुदादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?