संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'अनुनाधा' इति रूपं 'अनु + नाध् - नाधृँ याच्ञोपतापैश्वर्... भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?