संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अनु + दृप् - दृपँ हर्षमोहनयोः दिवादिः + घञ् = अनुदर्पः
अनु + दृप् - दृपँ हर्षमोहनयोः दिवादिः + अनीयर् (स्त्री) = अनुदर्पणीयः
अनु + दृप् - दृपँ हर्षमोहनयोः दिवादिः + क्यप् (स्त्री) = अनुदृप्या
अनु + दृप् - दृपँ हर्षमोहनयोः दिवादिः + ल्यप् = अनुदृप्य
अनु + दृप् - दृपँ हर्षमोहनयोः दिवादिः + अच् (पुं) = अनुदर्पः