संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अनु + घस् - घसॢँ अदने भ्वादिः + ल्यप् = अनुघस्य
अनु + घस् - घसॢँ अदने भ्वादिः + क्त (स्त्री) = अनुघासः
अनु + घस् - घसॢँ अदने भ्वादिः + क्त (नपुं) = अनुघस्तव्या
अनु + घस् - घसॢँ अदने भ्वादिः + ल्युट् = अनुघसत् / अनुघसद्
अनु + घस् - घसॢँ अदने भ्वादिः + अच् (पुं) = अनुघस्तवती