संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'अधिसुप्तिः' इति रूपं 'अधि + स्वप् - ञिष्वपँ शये अदादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?