संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अधि + शी - शीङ् स्वप्ने अदादिः + क्यप् = अधिशय्या
अधि + शी - शीङ् स्वप्ने अदादिः + शानच् (स्त्री) = अधिशयाना
अधि + शी - शीङ् स्वप्ने अदादिः + ल्युट् = अधिशयनम्
अधि + शी - शीङ् स्वप्ने अदादिः + यत् (पुं) = अधिशेयः
अधि + शी - शीङ् स्वप्ने अदादिः + अनीयर् (पुं) = अधिशयनीयः