संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'अधि + शाख् - शाखृँ व्याप्तौ भ्वादिः' धातो: तथा 'ल्युट्' प्रत्ययस्य संयोगेन किं रूपं भवति ?