संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अधि + विज् + णिच्+सन् - ओँविजीँ भयचलनयोः तुदादिः + ल्यप् = अधिविवेजयिष्य
अधि + विज् + णिच्+सन् - ओँविजीँ भयचलनयोः तुदादिः + तव्य (नपुं) = अधिविवेजयिषणीयम्
अधि + विज् + णिच्+सन् - ओँविजीँ भयचलनयोः तुदादिः + शतृँ (पुं) = अधिविवेजयिषन्
अधि + विज् + णिच्+सन् - ओँविजीँ भयचलनयोः तुदादिः + तुमुँन् = अधिविवेजयिषितुम्
अधि + विज् + णिच्+सन् - ओँविजीँ भयचलनयोः तुदादिः + घञ् = अधिविवेजयिषः