संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'अधिलोप्ता' इति रूपं 'अधि + लुप् - लुपॢँ छेदने तुदादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?