संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अधि + लिह् - लिहँ आस्वादने अदादिः + अनीयर् (नपुं) = अधिलेहनीयम्
अधि + लिह् - लिहँ आस्वादने अदादिः + ल्युट् = अधिलेहनम्
अधि + लिह् - लिहँ आस्वादने अदादिः + घञ् = अधिलेहः
अधि + लिह् - लिहँ आस्वादने अदादिः + तव्य (स्त्री) = अधिलीढवान्
अधि + लिह् - लिहँ आस्वादने अदादिः + तृच् (स्त्री) = अधिलेढ्री