संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अधि + भज् - भजँ सेवायाम् भ्वादिः + क्तिन् = अधिभक्तिः
अधि + भज् - भजँ सेवायाम् भ्वादिः + क्तवतुँ (पुं) = अधिभक्तवत् / अधिभक्तवद्
अधि + भज् - भजँ सेवायाम् भ्वादिः + शतृँ (पुं) = अधिभजन्
अधि + भज् - भजँ सेवायाम् भ्वादिः + ल्युट् = अधिभजनम्
अधि + भज् - भजँ सेवायाम् भ्वादिः + घञ् = अधिभजनीया