संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अधि + गूर्द् - गुर्द क्रीडायामेव गुडक... भ्वादिः + अच् (पुं) = अधिगुर्दः
अधि + गूर्द् - गुर्द क्रीडायामेव गुडक... भ्वादिः + क्तवतुँ (नपुं) = अधिगुर्दितवद्
अधि + गूर्द् - गुर्द क्रीडायामेव गुडक... भ्वादिः + तृच् (स्त्री) = अधिगुर्दितव्या
अधि + गूर्द् - गुर्द क्रीडायामेव गुडक... भ्वादिः + ल्यप् = अधिगुर्दनम्
अधि + गूर्द् - गुर्द क्रीडायामेव गुडक... भ्वादिः + घञ् = अधिगुर्दः