संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अति + ह्वे - ह्वेञ् स्पर्धायां शब्दे... भ्वादिः + ण (पुं) = अतिह्वायः
अति + ह्वे - ह्वेञ् स्पर्धायां शब्दे... भ्वादिः + शानच् (स्त्री) = अतिह्वानीयः
अति + ह्वे - ह्वेञ् स्पर्धायां शब्दे... भ्वादिः + अप् = अतिहवः
अति + ह्वे - ह्वेञ् स्पर्धायां शब्दे... भ्वादिः + घञ् = अतिह्वायः
अति + ह्वे - ह्वेञ् स्पर्धायां शब्दे... भ्वादिः + ण्वुल् (नपुं) = अतिह्वानम्