संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'अतिविदा' इति रूपं 'अति + विद् - विदँ ज्ञाने अदादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?