संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अति + विज् - ओँविजीँ भयचलनयोः तुदादिः + तव्य (स्त्री) = अतिविजितव्या
अति + विज् - ओँविजीँ भयचलनयोः तुदादिः + ल्यप् = अतिविज्य
अति + विज् - ओँविजीँ भयचलनयोः तुदादिः + घञ् = अतिविजिता
अति + विज् - ओँविजीँ भयचलनयोः तुदादिः + ल्युट् = अतिवेग्या
अति + विज् - ओँविजीँ भयचलनयोः तुदादिः + अनीयर् (पुं) = अतिवेजनीयः