संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अति + प्लु + यङ्लुक् - प्लुङ् गतौ भ्वादिः + अप् = अतिपोप्लुवः
अति + प्लु + यङ्लुक् - प्लुङ् गतौ भ्वादिः + अनीयर् (पुं) = अतिपोप्लवनीयः
अति + प्लु + यङ्लुक् - प्लुङ् गतौ भ्वादिः + ल्युट् = अतिपोप्लवितृ
अति + प्लु + यङ्लुक् - प्लुङ् गतौ भ्वादिः + क्त (नपुं) = अतिपोप्लुवितम्
अति + प्लु + यङ्लुक् - प्लुङ् गतौ भ्वादिः + ल्यप् = अतिपोप्लुवम्