ह्लाद् + णिच्+सन् धातुरूपाणि - ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
जिह्लादयिष्यते
जिह्लादयिष्येते
जिह्लादयिष्यन्ते
मध्यम
जिह्लादयिष्यसे
जिह्लादयिष्येथे
जिह्लादयिष्यध्वे
उत्तम
जिह्लादयिष्ये
जिह्लादयिष्यावहे
जिह्लादयिष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जिह्लादयिषाञ्चक्रे / जिह्लादयिषांचक्रे / जिह्लादयिषाम्बभूवे / जिह्लादयिषांबभूवे / जिह्लादयिषामाहे
जिह्लादयिषाञ्चक्राते / जिह्लादयिषांचक्राते / जिह्लादयिषाम्बभूवाते / जिह्लादयिषांबभूवाते / जिह्लादयिषामासाते
जिह्लादयिषाञ्चक्रिरे / जिह्लादयिषांचक्रिरे / जिह्लादयिषाम्बभूविरे / जिह्लादयिषांबभूविरे / जिह्लादयिषामासिरे
मध्यम
जिह्लादयिषाञ्चकृषे / जिह्लादयिषांचकृषे / जिह्लादयिषाम्बभूविषे / जिह्लादयिषांबभूविषे / जिह्लादयिषामासिषे
जिह्लादयिषाञ्चक्राथे / जिह्लादयिषांचक्राथे / जिह्लादयिषाम्बभूवाथे / जिह्लादयिषांबभूवाथे / जिह्लादयिषामासाथे
जिह्लादयिषाञ्चकृढ्वे / जिह्लादयिषांचकृढ्वे / जिह्लादयिषाम्बभूविध्वे / जिह्लादयिषांबभूविध्वे / जिह्लादयिषाम्बभूविढ्वे / जिह्लादयिषांबभूविढ्वे / जिह्लादयिषामासिध्वे
उत्तम
जिह्लादयिषाञ्चक्रे / जिह्लादयिषांचक्रे / जिह्लादयिषाम्बभूवे / जिह्लादयिषांबभूवे / जिह्लादयिषामाहे
जिह्लादयिषाञ्चकृवहे / जिह्लादयिषांचकृवहे / जिह्लादयिषाम्बभूविवहे / जिह्लादयिषांबभूविवहे / जिह्लादयिषामासिवहे
जिह्लादयिषाञ्चकृमहे / जिह्लादयिषांचकृमहे / जिह्लादयिषाम्बभूविमहे / जिह्लादयिषांबभूविमहे / जिह्लादयिषामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
जिह्लादयिषिता
जिह्लादयिषितारौ
जिह्लादयिषितारः
मध्यम
जिह्लादयिषितासे
जिह्लादयिषितासाथे
जिह्लादयिषिताध्वे
उत्तम
जिह्लादयिषिताहे
जिह्लादयिषितास्वहे
जिह्लादयिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
जिह्लादयिषिष्यते
जिह्लादयिषिष्येते
जिह्लादयिषिष्यन्ते
मध्यम
जिह्लादयिषिष्यसे
जिह्लादयिषिष्येथे
जिह्लादयिषिष्यध्वे
उत्तम
जिह्लादयिषिष्ये
जिह्लादयिषिष्यावहे
जिह्लादयिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
जिह्लादयिष्यताम्
जिह्लादयिष्येताम्
जिह्लादयिष्यन्ताम्
मध्यम
जिह्लादयिष्यस्व
जिह्लादयिष्येथाम्
जिह्लादयिष्यध्वम्
उत्तम
जिह्लादयिष्यै
जिह्लादयिष्यावहै
जिह्लादयिष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजिह्लादयिष्यत
अजिह्लादयिष्येताम्
अजिह्लादयिष्यन्त
मध्यम
अजिह्लादयिष्यथाः
अजिह्लादयिष्येथाम्
अजिह्लादयिष्यध्वम्
उत्तम
अजिह्लादयिष्ये
अजिह्लादयिष्यावहि
अजिह्लादयिष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
जिह्लादयिष्येत
जिह्लादयिष्येयाताम्
जिह्लादयिष्येरन्
मध्यम
जिह्लादयिष्येथाः
जिह्लादयिष्येयाथाम्
जिह्लादयिष्येध्वम्
उत्तम
जिह्लादयिष्येय
जिह्लादयिष्येवहि
जिह्लादयिष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
जिह्लादयिषिषीष्ट
जिह्लादयिषिषीयास्ताम्
जिह्लादयिषिषीरन्
मध्यम
जिह्लादयिषिषीष्ठाः
जिह्लादयिषिषीयास्थाम्
जिह्लादयिषिषीध्वम्
उत्तम
जिह्लादयिषिषीय
जिह्लादयिषिषीवहि
जिह्लादयिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजिह्लादयिषि
अजिह्लादयिषिषाताम्
अजिह्लादयिषिषत
मध्यम
अजिह्लादयिषिष्ठाः
अजिह्लादयिषिषाथाम्
अजिह्लादयिषिढ्वम्
उत्तम
अजिह्लादयिषिषि
अजिह्लादयिषिष्वहि
अजिह्लादयिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजिह्लादयिषिष्यत
अजिह्लादयिषिष्येताम्
अजिह्लादयिषिष्यन्त
मध्यम
अजिह्लादयिषिष्यथाः
अजिह्लादयिषिष्येथाम्
अजिह्लादयिषिष्यध्वम्
उत्तम
अजिह्लादयिषिष्ये
अजिह्लादयिषिष्यावहि
अजिह्लादयिषिष्यामहि