ह्लादितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ह्लादितव्यम्
ह्लादितव्ये
ह्लादितव्यानि
सम्बोधन
ह्लादितव्य
ह्लादितव्ये
ह्लादितव्यानि
द्वितीया
ह्लादितव्यम्
ह्लादितव्ये
ह्लादितव्यानि
तृतीया
ह्लादितव्येन
ह्लादितव्याभ्याम्
ह्लादितव्यैः
चतुर्थी
ह्लादितव्याय
ह्लादितव्याभ्याम्
ह्लादितव्येभ्यः
पञ्चमी
ह्लादितव्यात् / ह्लादितव्याद्
ह्लादितव्याभ्याम्
ह्लादितव्येभ्यः
षष्ठी
ह्लादितव्यस्य
ह्लादितव्ययोः
ह्लादितव्यानाम्
सप्तमी
ह्लादितव्ये
ह्लादितव्ययोः
ह्लादितव्येषु
 
एक
द्वि
बहु
प्रथमा
ह्लादितव्यम्
ह्लादितव्ये
ह्लादितव्यानि
सम्बोधन
ह्लादितव्य
ह्लादितव्ये
ह्लादितव्यानि
द्वितीया
ह्लादितव्यम्
ह्लादितव्ये
ह्लादितव्यानि
तृतीया
ह्लादितव्येन
ह्लादितव्याभ्याम्
ह्लादितव्यैः
चतुर्थी
ह्लादितव्याय
ह्लादितव्याभ्याम्
ह्लादितव्येभ्यः
पञ्चमी
ह्लादितव्यात् / ह्लादितव्याद्
ह्लादितव्याभ्याम्
ह्लादितव्येभ्यः
षष्ठी
ह्लादितव्यस्य
ह्लादितव्ययोः
ह्लादितव्यानाम्
सप्तमी
ह्लादितव्ये
ह्लादितव्ययोः
ह्लादितव्येषु


अन्याः