ह्लत्ति शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ह्लत्तिः
ह्लत्ती
ह्लत्तयः
सम्बोधन
ह्लत्ते
ह्लत्ती
ह्लत्तयः
द्वितीया
ह्लत्तिम्
ह्लत्ती
ह्लत्तीः
तृतीया
ह्लत्त्या
ह्लत्तिभ्याम्
ह्लत्तिभिः
चतुर्थी
ह्लत्त्यै / ह्लत्तये
ह्लत्तिभ्याम्
ह्लत्तिभ्यः
पञ्चमी
ह्लत्त्याः / ह्लत्तेः
ह्लत्तिभ्याम्
ह्लत्तिभ्यः
षष्ठी
ह्लत्त्याः / ह्लत्तेः
ह्लत्त्योः
ह्लत्तीनाम्
सप्तमी
ह्लत्त्याम् / ह्लत्तौ
ह्लत्त्योः
ह्लत्तिषु
 
एक
द्वि
बहु
प्रथमा
ह्लत्तिः
ह्लत्ती
ह्लत्तयः
सम्बोधन
ह्लत्ते
ह्लत्ती
ह्लत्तयः
द्वितीया
ह्लत्तिम्
ह्लत्ती
ह्लत्तीः
तृतीया
ह्लत्त्या
ह्लत्तिभ्याम्
ह्लत्तिभिः
चतुर्थी
ह्लत्त्यै / ह्लत्तये
ह्लत्तिभ्याम्
ह्लत्तिभ्यः
पञ्चमी
ह्लत्त्याः / ह्लत्तेः
ह्लत्तिभ्याम्
ह्लत्तिभ्यः
षष्ठी
ह्लत्त्याः / ह्लत्तेः
ह्लत्त्योः
ह्लत्तीनाम्
सप्तमी
ह्लत्त्याम् / ह्लत्तौ
ह्लत्त्योः
ह्लत्तिषु