ह्राद् + सन् धातुरूपाणि - ह्रादँ अव्यक्ते शब्दे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
जिह्रादिष्यते
जिह्रादिष्येते
जिह्रादिष्यन्ते
मध्यम
जिह्रादिष्यसे
जिह्रादिष्येथे
जिह्रादिष्यध्वे
उत्तम
जिह्रादिष्ये
जिह्रादिष्यावहे
जिह्रादिष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जिह्रादिषाञ्चक्रे / जिह्रादिषांचक्रे / जिह्रादिषाम्बभूवे / जिह्रादिषांबभूवे / जिह्रादिषामाहे
जिह्रादिषाञ्चक्राते / जिह्रादिषांचक्राते / जिह्रादिषाम्बभूवाते / जिह्रादिषांबभूवाते / जिह्रादिषामासाते
जिह्रादिषाञ्चक्रिरे / जिह्रादिषांचक्रिरे / जिह्रादिषाम्बभूविरे / जिह्रादिषांबभूविरे / जिह्रादिषामासिरे
मध्यम
जिह्रादिषाञ्चकृषे / जिह्रादिषांचकृषे / जिह्रादिषाम्बभूविषे / जिह्रादिषांबभूविषे / जिह्रादिषामासिषे
जिह्रादिषाञ्चक्राथे / जिह्रादिषांचक्राथे / जिह्रादिषाम्बभूवाथे / जिह्रादिषांबभूवाथे / जिह्रादिषामासाथे
जिह्रादिषाञ्चकृढ्वे / जिह्रादिषांचकृढ्वे / जिह्रादिषाम्बभूविध्वे / जिह्रादिषांबभूविध्वे / जिह्रादिषाम्बभूविढ्वे / जिह्रादिषांबभूविढ्वे / जिह्रादिषामासिध्वे
उत्तम
जिह्रादिषाञ्चक्रे / जिह्रादिषांचक्रे / जिह्रादिषाम्बभूवे / जिह्रादिषांबभूवे / जिह्रादिषामाहे
जिह्रादिषाञ्चकृवहे / जिह्रादिषांचकृवहे / जिह्रादिषाम्बभूविवहे / जिह्रादिषांबभूविवहे / जिह्रादिषामासिवहे
जिह्रादिषाञ्चकृमहे / जिह्रादिषांचकृमहे / जिह्रादिषाम्बभूविमहे / जिह्रादिषांबभूविमहे / जिह्रादिषामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
जिह्रादिषिता
जिह्रादिषितारौ
जिह्रादिषितारः
मध्यम
जिह्रादिषितासे
जिह्रादिषितासाथे
जिह्रादिषिताध्वे
उत्तम
जिह्रादिषिताहे
जिह्रादिषितास्वहे
जिह्रादिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
जिह्रादिषिष्यते
जिह्रादिषिष्येते
जिह्रादिषिष्यन्ते
मध्यम
जिह्रादिषिष्यसे
जिह्रादिषिष्येथे
जिह्रादिषिष्यध्वे
उत्तम
जिह्रादिषिष्ये
जिह्रादिषिष्यावहे
जिह्रादिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
जिह्रादिष्यताम्
जिह्रादिष्येताम्
जिह्रादिष्यन्ताम्
मध्यम
जिह्रादिष्यस्व
जिह्रादिष्येथाम्
जिह्रादिष्यध्वम्
उत्तम
जिह्रादिष्यै
जिह्रादिष्यावहै
जिह्रादिष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजिह्रादिष्यत
अजिह्रादिष्येताम्
अजिह्रादिष्यन्त
मध्यम
अजिह्रादिष्यथाः
अजिह्रादिष्येथाम्
अजिह्रादिष्यध्वम्
उत्तम
अजिह्रादिष्ये
अजिह्रादिष्यावहि
अजिह्रादिष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
जिह्रादिष्येत
जिह्रादिष्येयाताम्
जिह्रादिष्येरन्
मध्यम
जिह्रादिष्येथाः
जिह्रादिष्येयाथाम्
जिह्रादिष्येध्वम्
उत्तम
जिह्रादिष्येय
जिह्रादिष्येवहि
जिह्रादिष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
जिह्रादिषिषीष्ट
जिह्रादिषिषीयास्ताम्
जिह्रादिषिषीरन्
मध्यम
जिह्रादिषिषीष्ठाः
जिह्रादिषिषीयास्थाम्
जिह्रादिषिषीध्वम्
उत्तम
जिह्रादिषिषीय
जिह्रादिषिषीवहि
जिह्रादिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजिह्रादिषि
अजिह्रादिषिषाताम्
अजिह्रादिषिषत
मध्यम
अजिह्रादिषिष्ठाः
अजिह्रादिषिषाथाम्
अजिह्रादिषिढ्वम्
उत्तम
अजिह्रादिषिषि
अजिह्रादिषिष्वहि
अजिह्रादिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजिह्रादिषिष्यत
अजिह्रादिषिष्येताम्
अजिह्रादिषिष्यन्त
मध्यम
अजिह्रादिषिष्यथाः
अजिह्रादिषिष्येथाम्
अजिह्रादिषिष्यध्वम्
उत्तम
अजिह्रादिषिष्ये
अजिह्रादिषिष्यावहि
अजिह्रादिषिष्यामहि