ह्राद्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ह्राद्यम्
ह्राद्ये
ह्राद्यानि
सम्बोधन
ह्राद्य
ह्राद्ये
ह्राद्यानि
द्वितीया
ह्राद्यम्
ह्राद्ये
ह्राद्यानि
तृतीया
ह्राद्येन
ह्राद्याभ्याम्
ह्राद्यैः
चतुर्थी
ह्राद्याय
ह्राद्याभ्याम्
ह्राद्येभ्यः
पञ्चमी
ह्राद्यात् / ह्राद्याद्
ह्राद्याभ्याम्
ह्राद्येभ्यः
षष्ठी
ह्राद्यस्य
ह्राद्ययोः
ह्राद्यानाम्
सप्तमी
ह्राद्ये
ह्राद्ययोः
ह्राद्येषु
 
एक
द्वि
बहु
प्रथमा
ह्राद्यम्
ह्राद्ये
ह्राद्यानि
सम्बोधन
ह्राद्य
ह्राद्ये
ह्राद्यानि
द्वितीया
ह्राद्यम्
ह्राद्ये
ह्राद्यानि
तृतीया
ह्राद्येन
ह्राद्याभ्याम्
ह्राद्यैः
चतुर्थी
ह्राद्याय
ह्राद्याभ्याम्
ह्राद्येभ्यः
पञ्चमी
ह्राद्यात् / ह्राद्याद्
ह्राद्याभ्याम्
ह्राद्येभ्यः
षष्ठी
ह्राद्यस्य
ह्राद्ययोः
ह्राद्यानाम्
सप्तमी
ह्राद्ये
ह्राद्ययोः
ह्राद्येषु


अन्याः