ह्रप् धातुरूपाणि - ह्रपँ व्यक्तायां वाचि इत्यन्ये - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्राप्यते
ह्राप्येते
ह्राप्यन्ते
मध्यम
ह्राप्यसे
ह्राप्येथे
ह्राप्यध्वे
उत्तम
ह्राप्ये
ह्राप्यावहे
ह्राप्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्रापयाञ्चक्रे / ह्रापयांचक्रे / ह्रापयाम्बभूवे / ह्रापयांबभूवे / ह्रापयामाहे
ह्रापयाञ्चक्राते / ह्रापयांचक्राते / ह्रापयाम्बभूवाते / ह्रापयांबभूवाते / ह्रापयामासाते
ह्रापयाञ्चक्रिरे / ह्रापयांचक्रिरे / ह्रापयाम्बभूविरे / ह्रापयांबभूविरे / ह्रापयामासिरे
मध्यम
ह्रापयाञ्चकृषे / ह्रापयांचकृषे / ह्रापयाम्बभूविषे / ह्रापयांबभूविषे / ह्रापयामासिषे
ह्रापयाञ्चक्राथे / ह्रापयांचक्राथे / ह्रापयाम्बभूवाथे / ह्रापयांबभूवाथे / ह्रापयामासाथे
ह्रापयाञ्चकृढ्वे / ह्रापयांचकृढ्वे / ह्रापयाम्बभूविध्वे / ह्रापयांबभूविध्वे / ह्रापयाम्बभूविढ्वे / ह्रापयांबभूविढ्वे / ह्रापयामासिध्वे
उत्तम
ह्रापयाञ्चक्रे / ह्रापयांचक्रे / ह्रापयाम्बभूवे / ह्रापयांबभूवे / ह्रापयामाहे
ह्रापयाञ्चकृवहे / ह्रापयांचकृवहे / ह्रापयाम्बभूविवहे / ह्रापयांबभूविवहे / ह्रापयामासिवहे
ह्रापयाञ्चकृमहे / ह्रापयांचकृमहे / ह्रापयाम्बभूविमहे / ह्रापयांबभूविमहे / ह्रापयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्रापिता / ह्रापयिता
ह्रापितारौ / ह्रापयितारौ
ह्रापितारः / ह्रापयितारः
मध्यम
ह्रापितासे / ह्रापयितासे
ह्रापितासाथे / ह्रापयितासाथे
ह्रापिताध्वे / ह्रापयिताध्वे
उत्तम
ह्रापिताहे / ह्रापयिताहे
ह्रापितास्वहे / ह्रापयितास्वहे
ह्रापितास्महे / ह्रापयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्रापिष्यते / ह्रापयिष्यते
ह्रापिष्येते / ह्रापयिष्येते
ह्रापिष्यन्ते / ह्रापयिष्यन्ते
मध्यम
ह्रापिष्यसे / ह्रापयिष्यसे
ह्रापिष्येथे / ह्रापयिष्येथे
ह्रापिष्यध्वे / ह्रापयिष्यध्वे
उत्तम
ह्रापिष्ये / ह्रापयिष्ये
ह्रापिष्यावहे / ह्रापयिष्यावहे
ह्रापिष्यामहे / ह्रापयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्राप्यताम्
ह्राप्येताम्
ह्राप्यन्ताम्
मध्यम
ह्राप्यस्व
ह्राप्येथाम्
ह्राप्यध्वम्
उत्तम
ह्राप्यै
ह्राप्यावहै
ह्राप्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अह्राप्यत
अह्राप्येताम्
अह्राप्यन्त
मध्यम
अह्राप्यथाः
अह्राप्येथाम्
अह्राप्यध्वम्
उत्तम
अह्राप्ये
अह्राप्यावहि
अह्राप्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ह्राप्येत
ह्राप्येयाताम्
ह्राप्येरन्
मध्यम
ह्राप्येथाः
ह्राप्येयाथाम्
ह्राप्येध्वम्
उत्तम
ह्राप्येय
ह्राप्येवहि
ह्राप्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ह्रापिषीष्ट / ह्रापयिषीष्ट
ह्रापिषीयास्ताम् / ह्रापयिषीयास्ताम्
ह्रापिषीरन् / ह्रापयिषीरन्
मध्यम
ह्रापिषीष्ठाः / ह्रापयिषीष्ठाः
ह्रापिषीयास्थाम् / ह्रापयिषीयास्थाम्
ह्रापिषीध्वम् / ह्रापयिषीढ्वम् / ह्रापयिषीध्वम्
उत्तम
ह्रापिषीय / ह्रापयिषीय
ह्रापिषीवहि / ह्रापयिषीवहि
ह्रापिषीमहि / ह्रापयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अह्रापि
अह्रापिषाताम् / अह्रापयिषाताम्
अह्रापिषत / अह्रापयिषत
मध्यम
अह्रापिष्ठाः / अह्रापयिष्ठाः
अह्रापिषाथाम् / अह्रापयिषाथाम्
अह्रापिढ्वम् / अह्रापयिढ्वम् / अह्रापयिध्वम्
उत्तम
अह्रापिषि / अह्रापयिषि
अह्रापिष्वहि / अह्रापयिष्वहि
अह्रापिष्महि / अह्रापयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अह्रापिष्यत / अह्रापयिष्यत
अह्रापिष्येताम् / अह्रापयिष्येताम्
अह्रापिष्यन्त / अह्रापयिष्यन्त
मध्यम
अह्रापिष्यथाः / अह्रापयिष्यथाः
अह्रापिष्येथाम् / अह्रापयिष्येथाम्
अह्रापिष्यध्वम् / अह्रापयिष्यध्वम्
उत्तम
अह्रापिष्ये / अह्रापयिष्ये
अह्रापिष्यावहि / अह्रापयिष्यावहि
अह्रापिष्यामहि / अह्रापयिष्यामहि