ह्रप् धातुरूपाणि - ह्रपँ व्यक्तायां वाचि इत्यन्ये - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ह्रापयति
ह्रापयतः
ह्रापयन्ति
मध्यम
ह्रापयसि
ह्रापयथः
ह्रापयथ
उत्तम
ह्रापयामि
ह्रापयावः
ह्रापयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ह्रापयते
ह्रापयेते
ह्रापयन्ते
मध्यम
ह्रापयसे
ह्रापयेथे
ह्रापयध्वे
उत्तम
ह्रापये
ह्रापयावहे
ह्रापयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ह्रापयाञ्चकार / ह्रापयांचकार / ह्रापयाम्बभूव / ह्रापयांबभूव / ह्रापयामास
ह्रापयाञ्चक्रतुः / ह्रापयांचक्रतुः / ह्रापयाम्बभूवतुः / ह्रापयांबभूवतुः / ह्रापयामासतुः
ह्रापयाञ्चक्रुः / ह्रापयांचक्रुः / ह्रापयाम्बभूवुः / ह्रापयांबभूवुः / ह्रापयामासुः
मध्यम
ह्रापयाञ्चकर्थ / ह्रापयांचकर्थ / ह्रापयाम्बभूविथ / ह्रापयांबभूविथ / ह्रापयामासिथ
ह्रापयाञ्चक्रथुः / ह्रापयांचक्रथुः / ह्रापयाम्बभूवथुः / ह्रापयांबभूवथुः / ह्रापयामासथुः
ह्रापयाञ्चक्र / ह्रापयांचक्र / ह्रापयाम्बभूव / ह्रापयांबभूव / ह्रापयामास
उत्तम
ह्रापयाञ्चकर / ह्रापयांचकर / ह्रापयाञ्चकार / ह्रापयांचकार / ह्रापयाम्बभूव / ह्रापयांबभूव / ह्रापयामास
ह्रापयाञ्चकृव / ह्रापयांचकृव / ह्रापयाम्बभूविव / ह्रापयांबभूविव / ह्रापयामासिव
ह्रापयाञ्चकृम / ह्रापयांचकृम / ह्रापयाम्बभूविम / ह्रापयांबभूविम / ह्रापयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ह्रापयाञ्चक्रे / ह्रापयांचक्रे / ह्रापयाम्बभूव / ह्रापयांबभूव / ह्रापयामास
ह्रापयाञ्चक्राते / ह्रापयांचक्राते / ह्रापयाम्बभूवतुः / ह्रापयांबभूवतुः / ह्रापयामासतुः
ह्रापयाञ्चक्रिरे / ह्रापयांचक्रिरे / ह्रापयाम्बभूवुः / ह्रापयांबभूवुः / ह्रापयामासुः
मध्यम
ह्रापयाञ्चकृषे / ह्रापयांचकृषे / ह्रापयाम्बभूविथ / ह्रापयांबभूविथ / ह्रापयामासिथ
ह्रापयाञ्चक्राथे / ह्रापयांचक्राथे / ह्रापयाम्बभूवथुः / ह्रापयांबभूवथुः / ह्रापयामासथुः
ह्रापयाञ्चकृढ्वे / ह्रापयांचकृढ्वे / ह्रापयाम्बभूव / ह्रापयांबभूव / ह्रापयामास
उत्तम
ह्रापयाञ्चक्रे / ह्रापयांचक्रे / ह्रापयाम्बभूव / ह्रापयांबभूव / ह्रापयामास
ह्रापयाञ्चकृवहे / ह्रापयांचकृवहे / ह्रापयाम्बभूविव / ह्रापयांबभूविव / ह्रापयामासिव
ह्रापयाञ्चकृमहे / ह्रापयांचकृमहे / ह्रापयाम्बभूविम / ह्रापयांबभूविम / ह्रापयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ह्रापयिता
ह्रापयितारौ
ह्रापयितारः
मध्यम
ह्रापयितासि
ह्रापयितास्थः
ह्रापयितास्थ
उत्तम
ह्रापयितास्मि
ह्रापयितास्वः
ह्रापयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ह्रापयिता
ह्रापयितारौ
ह्रापयितारः
मध्यम
ह्रापयितासे
ह्रापयितासाथे
ह्रापयिताध्वे
उत्तम
ह्रापयिताहे
ह्रापयितास्वहे
ह्रापयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ह्रापयिष्यति
ह्रापयिष्यतः
ह्रापयिष्यन्ति
मध्यम
ह्रापयिष्यसि
ह्रापयिष्यथः
ह्रापयिष्यथ
उत्तम
ह्रापयिष्यामि
ह्रापयिष्यावः
ह्रापयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ह्रापयिष्यते
ह्रापयिष्येते
ह्रापयिष्यन्ते
मध्यम
ह्रापयिष्यसे
ह्रापयिष्येथे
ह्रापयिष्यध्वे
उत्तम
ह्रापयिष्ये
ह्रापयिष्यावहे
ह्रापयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ह्रापयतात् / ह्रापयताद् / ह्रापयतु
ह्रापयताम्
ह्रापयन्तु
मध्यम
ह्रापयतात् / ह्रापयताद् / ह्रापय
ह्रापयतम्
ह्रापयत
उत्तम
ह्रापयाणि
ह्रापयाव
ह्रापयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ह्रापयताम्
ह्रापयेताम्
ह्रापयन्ताम्
मध्यम
ह्रापयस्व
ह्रापयेथाम्
ह्रापयध्वम्
उत्तम
ह्रापयै
ह्रापयावहै
ह्रापयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अह्रापयत् / अह्रापयद्
अह्रापयताम्
अह्रापयन्
मध्यम
अह्रापयः
अह्रापयतम्
अह्रापयत
उत्तम
अह्रापयम्
अह्रापयाव
अह्रापयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अह्रापयत
अह्रापयेताम्
अह्रापयन्त
मध्यम
अह्रापयथाः
अह्रापयेथाम्
अह्रापयध्वम्
उत्तम
अह्रापये
अह्रापयावहि
अह्रापयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ह्रापयेत् / ह्रापयेद्
ह्रापयेताम्
ह्रापयेयुः
मध्यम
ह्रापयेः
ह्रापयेतम्
ह्रापयेत
उत्तम
ह्रापयेयम्
ह्रापयेव
ह्रापयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ह्रापयेत
ह्रापयेयाताम्
ह्रापयेरन्
मध्यम
ह्रापयेथाः
ह्रापयेयाथाम्
ह्रापयेध्वम्
उत्तम
ह्रापयेय
ह्रापयेवहि
ह्रापयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ह्राप्यात् / ह्राप्याद्
ह्राप्यास्ताम्
ह्राप्यासुः
मध्यम
ह्राप्याः
ह्राप्यास्तम्
ह्राप्यास्त
उत्तम
ह्राप्यासम्
ह्राप्यास्व
ह्राप्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ह्रापयिषीष्ट
ह्रापयिषीयास्ताम्
ह्रापयिषीरन्
मध्यम
ह्रापयिषीष्ठाः
ह्रापयिषीयास्थाम्
ह्रापयिषीढ्वम् / ह्रापयिषीध्वम्
उत्तम
ह्रापयिषीय
ह्रापयिषीवहि
ह्रापयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अजिह्रपत् / अजिह्रपद्
अजिह्रपताम्
अजिह्रपन्
मध्यम
अजिह्रपः
अजिह्रपतम्
अजिह्रपत
उत्तम
अजिह्रपम्
अजिह्रपाव
अजिह्रपाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अजिह्रपत
अजिह्रपेताम्
अजिह्रपन्त
मध्यम
अजिह्रपथाः
अजिह्रपेथाम्
अजिह्रपध्वम्
उत्तम
अजिह्रपे
अजिह्रपावहि
अजिह्रपामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अह्रापयिष्यत् / अह्रापयिष्यद्
अह्रापयिष्यताम्
अह्रापयिष्यन्
मध्यम
अह्रापयिष्यः
अह्रापयिष्यतम्
अह्रापयिष्यत
उत्तम
अह्रापयिष्यम्
अह्रापयिष्याव
अह्रापयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अह्रापयिष्यत
अह्रापयिष्येताम्
अह्रापयिष्यन्त
मध्यम
अह्रापयिष्यथाः
अह्रापयिष्येथाम्
अह्रापयिष्यध्वम्
उत्तम
अह्रापयिष्ये
अह्रापयिष्यावहि
अह्रापयिष्यामहि