ह्रग् धातुरूपाणि - ह्रगेँ संवरणे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्रगति
ह्रगतः
ह्रगन्ति
मध्यम
ह्रगसि
ह्रगथः
ह्रगथ
उत्तम
ह्रगामि
ह्रगावः
ह्रगामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जह्राग
जह्रगतुः
जह्रगुः
मध्यम
जह्रगिथ
जह्रगथुः
जह्रग
उत्तम
जह्रग / जह्राग
जह्रगिव
जह्रगिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्रगिता
ह्रगितारौ
ह्रगितारः
मध्यम
ह्रगितासि
ह्रगितास्थः
ह्रगितास्थ
उत्तम
ह्रगितास्मि
ह्रगितास्वः
ह्रगितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्रगिष्यति
ह्रगिष्यतः
ह्रगिष्यन्ति
मध्यम
ह्रगिष्यसि
ह्रगिष्यथः
ह्रगिष्यथ
उत्तम
ह्रगिष्यामि
ह्रगिष्यावः
ह्रगिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्रगतात् / ह्रगताद् / ह्रगतु
ह्रगताम्
ह्रगन्तु
मध्यम
ह्रगतात् / ह्रगताद् / ह्रग
ह्रगतम्
ह्रगत
उत्तम
ह्रगाणि
ह्रगाव
ह्रगाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अह्रगत् / अह्रगद्
अह्रगताम्
अह्रगन्
मध्यम
अह्रगः
अह्रगतम्
अह्रगत
उत्तम
अह्रगम्
अह्रगाव
अह्रगाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ह्रगेत् / ह्रगेद्
ह्रगेताम्
ह्रगेयुः
मध्यम
ह्रगेः
ह्रगेतम्
ह्रगेत
उत्तम
ह्रगेयम्
ह्रगेव
ह्रगेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ह्रग्यात् / ह्रग्याद्
ह्रग्यास्ताम्
ह्रग्यासुः
मध्यम
ह्रग्याः
ह्रग्यास्तम्
ह्रग्यास्त
उत्तम
ह्रग्यासम्
ह्रग्यास्व
ह्रग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अह्रगीत् / अह्रगीद्
अह्रगिष्टाम्
अह्रगिषुः
मध्यम
अह्रगीः
अह्रगिष्टम्
अह्रगिष्ट
उत्तम
अह्रगिषम्
अह्रगिष्व
अह्रगिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अह्रगिष्यत् / अह्रगिष्यद्
अह्रगिष्यताम्
अह्रगिष्यन्
मध्यम
अह्रगिष्यः
अह्रगिष्यतम्
अह्रगिष्यत
उत्तम
अह्रगिष्यम्
अह्रगिष्याव
अह्रगिष्याम