हेमन्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हेमन्तः
हेमन्तौ
हेमन्ताः
सम्बोधन
हेमन्त
हेमन्तौ
हेमन्ताः
द्वितीया
हेमन्तम्
हेमन्तौ
हेमन्तान्
तृतीया
हेमन्तेन
हेमन्ताभ्याम्
हेमन्तैः
चतुर्थी
हेमन्ताय
हेमन्ताभ्याम्
हेमन्तेभ्यः
पञ्चमी
हेमन्तात् / हेमन्ताद्
हेमन्ताभ्याम्
हेमन्तेभ्यः
षष्ठी
हेमन्तस्य
हेमन्तयोः
हेमन्तानाम्
सप्तमी
हेमन्ते
हेमन्तयोः
हेमन्तेषु
 
एक
द्वि
बहु
प्रथमा
हेमन्तः
हेमन्तौ
हेमन्ताः
सम्बोधन
हेमन्त
हेमन्तौ
हेमन्ताः
द्वितीया
हेमन्तम्
हेमन्तौ
हेमन्तान्
तृतीया
हेमन्तेन
हेमन्ताभ्याम्
हेमन्तैः
चतुर्थी
हेमन्ताय
हेमन्ताभ्याम्
हेमन्तेभ्यः
पञ्चमी
हेमन्तात् / हेमन्ताद्
हेमन्ताभ्याम्
हेमन्तेभ्यः
षष्ठी
हेमन्तस्य
हेमन्तयोः
हेमन्तानाम्
सप्तमी
हेमन्ते
हेमन्तयोः
हेमन्तेषु