हृदयत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हृदयत्वम्
हृदयत्वे
हृदयत्वानि
सम्बोधन
हृदयत्व
हृदयत्वे
हृदयत्वानि
द्वितीया
हृदयत्वम्
हृदयत्वे
हृदयत्वानि
तृतीया
हृदयत्वेन
हृदयत्वाभ्याम्
हृदयत्वैः
चतुर्थी
हृदयत्वाय
हृदयत्वाभ्याम्
हृदयत्वेभ्यः
पञ्चमी
हृदयत्वात् / हृदयत्वाद्
हृदयत्वाभ्याम्
हृदयत्वेभ्यः
षष्ठी
हृदयत्वस्य
हृदयत्वयोः
हृदयत्वानाम्
सप्तमी
हृदयत्वे
हृदयत्वयोः
हृदयत्वेषु
 
एक
द्वि
बहु
प्रथमा
हृदयत्वम्
हृदयत्वे
हृदयत्वानि
सम्बोधन
हृदयत्व
हृदयत्वे
हृदयत्वानि
द्वितीया
हृदयत्वम्
हृदयत्वे
हृदयत्वानि
तृतीया
हृदयत्वेन
हृदयत्वाभ्याम्
हृदयत्वैः
चतुर्थी
हृदयत्वाय
हृदयत्वाभ्याम्
हृदयत्वेभ्यः
पञ्चमी
हृदयत्वात् / हृदयत्वाद्
हृदयत्वाभ्याम्
हृदयत्वेभ्यः
षष्ठी
हृदयत्वस्य
हृदयत्वयोः
हृदयत्वानाम्
सप्तमी
हृदयत्वे
हृदयत्वयोः
हृदयत्वेषु