हिति शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हितिः
हिती
हितयः
सम्बोधन
हिते
हिती
हितयः
द्वितीया
हितिम्
हिती
हितीः
तृतीया
हित्या
हितिभ्याम्
हितिभिः
चतुर्थी
हित्यै / हितये
हितिभ्याम्
हितिभ्यः
पञ्चमी
हित्याः / हितेः
हितिभ्याम्
हितिभ्यः
षष्ठी
हित्याः / हितेः
हित्योः
हितीनाम्
सप्तमी
हित्याम् / हितौ
हित्योः
हितिषु
 
एक
द्वि
बहु
प्रथमा
हितिः
हिती
हितयः
सम्बोधन
हिते
हिती
हितयः
द्वितीया
हितिम्
हिती
हितीः
तृतीया
हित्या
हितिभ्याम्
हितिभिः
चतुर्थी
हित्यै / हितये
हितिभ्याम्
हितिभ्यः
पञ्चमी
हित्याः / हितेः
हितिभ्याम्
हितिभ्यः
षष्ठी
हित्याः / हितेः
हित्योः
हितीनाम्
सप्तमी
हित्याम् / हितौ
हित्योः
हितिषु