हव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हवः
हवौ
हवाः
सम्बोधन
हव
हवौ
हवाः
द्वितीया
हवम्
हवौ
हवान्
तृतीया
हवेन
हवाभ्याम्
हवैः
चतुर्थी
हवाय
हवाभ्याम्
हवेभ्यः
पञ्चमी
हवात् / हवाद्
हवाभ्याम्
हवेभ्यः
षष्ठी
हवस्य
हवयोः
हवानाम्
सप्तमी
हवे
हवयोः
हवेषु
 
एक
द्वि
बहु
प्रथमा
हवः
हवौ
हवाः
सम्बोधन
हव
हवौ
हवाः
द्वितीया
हवम्
हवौ
हवान्
तृतीया
हवेन
हवाभ्याम्
हवैः
चतुर्थी
हवाय
हवाभ्याम्
हवेभ्यः
पञ्चमी
हवात् / हवाद्
हवाभ्याम्
हवेभ्यः
षष्ठी
हवस्य
हवयोः
हवानाम्
सप्तमी
हवे
हवयोः
हवेषु


अन्याः