हर्तृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हर्ता
हर्तारौ
हर्तारः
सम्बोधन
हर्तः
हर्तारौ
हर्तारः
द्वितीया
हर्तारम्
हर्तारौ
हर्तॄन्
तृतीया
हर्त्रा
हर्तृभ्याम्
हर्तृभिः
चतुर्थी
हर्त्रे
हर्तृभ्याम्
हर्तृभ्यः
पञ्चमी
हर्तुः
हर्तृभ्याम्
हर्तृभ्यः
षष्ठी
हर्तुः
हर्त्रोः
हर्तॄणाम्
सप्तमी
हर्तरि
हर्त्रोः
हर्तृषु
 
एक
द्वि
बहु
प्रथमा
हर्ता
हर्तारौ
हर्तारः
सम्बोधन
हर्तः
हर्तारौ
हर्तारः
द्वितीया
हर्तारम्
हर्तारौ
हर्तॄन्
तृतीया
हर्त्रा
हर्तृभ्याम्
हर्तृभिः
चतुर्थी
हर्त्रे
हर्तृभ्याम्
हर्तृभ्यः
पञ्चमी
हर्तुः
हर्तृभ्याम्
हर्तृभ्यः
षष्ठी
हर्तुः
हर्त्रोः
हर्तॄणाम्
सप्तमी
हर्तरि
हर्त्रोः
हर्तृषु


अन्याः