हर्तृत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हर्तृत्वम्
हर्तृत्वे
हर्तृत्वानि
सम्बोधन
हर्तृत्व
हर्तृत्वे
हर्तृत्वानि
द्वितीया
हर्तृत्वम्
हर्तृत्वे
हर्तृत्वानि
तृतीया
हर्तृत्वेन
हर्तृत्वाभ्याम्
हर्तृत्वैः
चतुर्थी
हर्तृत्वाय
हर्तृत्वाभ्याम्
हर्तृत्वेभ्यः
पञ्चमी
हर्तृत्वात् / हर्तृत्वाद्
हर्तृत्वाभ्याम्
हर्तृत्वेभ्यः
षष्ठी
हर्तृत्वस्य
हर्तृत्वयोः
हर्तृत्वानाम्
सप्तमी
हर्तृत्वे
हर्तृत्वयोः
हर्तृत्वेषु
 
एक
द्वि
बहु
प्रथमा
हर्तृत्वम्
हर्तृत्वे
हर्तृत्वानि
सम्बोधन
हर्तृत्व
हर्तृत्वे
हर्तृत्वानि
द्वितीया
हर्तृत्वम्
हर्तृत्वे
हर्तृत्वानि
तृतीया
हर्तृत्वेन
हर्तृत्वाभ्याम्
हर्तृत्वैः
चतुर्थी
हर्तृत्वाय
हर्तृत्वाभ्याम्
हर्तृत्वेभ्यः
पञ्चमी
हर्तृत्वात् / हर्तृत्वाद्
हर्तृत्वाभ्याम्
हर्तृत्वेभ्यः
षष्ठी
हर्तृत्वस्य
हर्तृत्वयोः
हर्तृत्वानाम्
सप्तमी
हर्तृत्वे
हर्तृत्वयोः
हर्तृत्वेषु