स्वापक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वापकः
स्वापकौ
स्वापकाः
सम्बोधन
स्वापक
स्वापकौ
स्वापकाः
द्वितीया
स्वापकम्
स्वापकौ
स्वापकान्
तृतीया
स्वापकेन
स्वापकाभ्याम्
स्वापकैः
चतुर्थी
स्वापकाय
स्वापकाभ्याम्
स्वापकेभ्यः
पञ्चमी
स्वापकात् / स्वापकाद्
स्वापकाभ्याम्
स्वापकेभ्यः
षष्ठी
स्वापकस्य
स्वापकयोः
स्वापकानाम्
सप्तमी
स्वापके
स्वापकयोः
स्वापकेषु
 
एक
द्वि
बहु
प्रथमा
स्वापकः
स्वापकौ
स्वापकाः
सम्बोधन
स्वापक
स्वापकौ
स्वापकाः
द्वितीया
स्वापकम्
स्वापकौ
स्वापकान्
तृतीया
स्वापकेन
स्वापकाभ्याम्
स्वापकैः
चतुर्थी
स्वापकाय
स्वापकाभ्याम्
स्वापकेभ्यः
पञ्चमी
स्वापकात् / स्वापकाद्
स्वापकाभ्याम्
स्वापकेभ्यः
षष्ठी
स्वापकस्य
स्वापकयोः
स्वापकानाम्
सप्तमी
स्वापके
स्वापकयोः
स्वापकेषु


अन्याः