स्वाद्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वाद्यम्
स्वाद्ये
स्वाद्यानि
सम्बोधन
स्वाद्य
स्वाद्ये
स्वाद्यानि
द्वितीया
स्वाद्यम्
स्वाद्ये
स्वाद्यानि
तृतीया
स्वाद्येन
स्वाद्याभ्याम्
स्वाद्यैः
चतुर्थी
स्वाद्याय
स्वाद्याभ्याम्
स्वाद्येभ्यः
पञ्चमी
स्वाद्यात् / स्वाद्याद्
स्वाद्याभ्याम्
स्वाद्येभ्यः
षष्ठी
स्वाद्यस्य
स्वाद्ययोः
स्वाद्यानाम्
सप्तमी
स्वाद्ये
स्वाद्ययोः
स्वाद्येषु
 
एक
द्वि
बहु
प्रथमा
स्वाद्यम्
स्वाद्ये
स्वाद्यानि
सम्बोधन
स्वाद्य
स्वाद्ये
स्वाद्यानि
द्वितीया
स्वाद्यम्
स्वाद्ये
स्वाद्यानि
तृतीया
स्वाद्येन
स्वाद्याभ्याम्
स्वाद्यैः
चतुर्थी
स्वाद्याय
स्वाद्याभ्याम्
स्वाद्येभ्यः
पञ्चमी
स्वाद्यात् / स्वाद्याद्
स्वाद्याभ्याम्
स्वाद्येभ्यः
षष्ठी
स्वाद्यस्य
स्वाद्ययोः
स्वाद्यानाम्
सप्तमी
स्वाद्ये
स्वाद्ययोः
स्वाद्येषु


अन्याः