स्वादनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वादनीयम्
स्वादनीये
स्वादनीयानि
सम्बोधन
स्वादनीय
स्वादनीये
स्वादनीयानि
द्वितीया
स्वादनीयम्
स्वादनीये
स्वादनीयानि
तृतीया
स्वादनीयेन
स्वादनीयाभ्याम्
स्वादनीयैः
चतुर्थी
स्वादनीयाय
स्वादनीयाभ्याम्
स्वादनीयेभ्यः
पञ्चमी
स्वादनीयात् / स्वादनीयाद्
स्वादनीयाभ्याम्
स्वादनीयेभ्यः
षष्ठी
स्वादनीयस्य
स्वादनीययोः
स्वादनीयानाम्
सप्तमी
स्वादनीये
स्वादनीययोः
स्वादनीयेषु
 
एक
द्वि
बहु
प्रथमा
स्वादनीयम्
स्वादनीये
स्वादनीयानि
सम्बोधन
स्वादनीय
स्वादनीये
स्वादनीयानि
द्वितीया
स्वादनीयम्
स्वादनीये
स्वादनीयानि
तृतीया
स्वादनीयेन
स्वादनीयाभ्याम्
स्वादनीयैः
चतुर्थी
स्वादनीयाय
स्वादनीयाभ्याम्
स्वादनीयेभ्यः
पञ्चमी
स्वादनीयात् / स्वादनीयाद्
स्वादनीयाभ्याम्
स्वादनीयेभ्यः
षष्ठी
स्वादनीयस्य
स्वादनीययोः
स्वादनीयानाम्
सप्तमी
स्वादनीये
स्वादनीययोः
स्वादनीयेषु


अन्याः