स्वस्कितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वस्कितव्यः
स्वस्कितव्यौ
स्वस्कितव्याः
सम्बोधन
स्वस्कितव्य
स्वस्कितव्यौ
स्वस्कितव्याः
द्वितीया
स्वस्कितव्यम्
स्वस्कितव्यौ
स्वस्कितव्यान्
तृतीया
स्वस्कितव्येन
स्वस्कितव्याभ्याम्
स्वस्कितव्यैः
चतुर्थी
स्वस्कितव्याय
स्वस्कितव्याभ्याम्
स्वस्कितव्येभ्यः
पञ्चमी
स्वस्कितव्यात् / स्वस्कितव्याद्
स्वस्कितव्याभ्याम्
स्वस्कितव्येभ्यः
षष्ठी
स्वस्कितव्यस्य
स्वस्कितव्ययोः
स्वस्कितव्यानाम्
सप्तमी
स्वस्कितव्ये
स्वस्कितव्ययोः
स्वस्कितव्येषु
 
एक
द्वि
बहु
प्रथमा
स्वस्कितव्यः
स्वस्कितव्यौ
स्वस्कितव्याः
सम्बोधन
स्वस्कितव्य
स्वस्कितव्यौ
स्वस्कितव्याः
द्वितीया
स्वस्कितव्यम्
स्वस्कितव्यौ
स्वस्कितव्यान्
तृतीया
स्वस्कितव्येन
स्वस्कितव्याभ्याम्
स्वस्कितव्यैः
चतुर्थी
स्वस्कितव्याय
स्वस्कितव्याभ्याम्
स्वस्कितव्येभ्यः
पञ्चमी
स्वस्कितव्यात् / स्वस्कितव्याद्
स्वस्कितव्याभ्याम्
स्वस्कितव्येभ्यः
षष्ठी
स्वस्कितव्यस्य
स्वस्कितव्ययोः
स्वस्कितव्यानाम्
सप्तमी
स्वस्कितव्ये
स्वस्कितव्ययोः
स्वस्कितव्येषु


अन्याः