स्वसृता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वसृता
स्वसृते
स्वसृताः
सम्बोधन
स्वसृते
स्वसृते
स्वसृताः
द्वितीया
स्वसृताम्
स्वसृते
स्वसृताः
तृतीया
स्वसृतया
स्वसृताभ्याम्
स्वसृताभिः
चतुर्थी
स्वसृतायै
स्वसृताभ्याम्
स्वसृताभ्यः
पञ्चमी
स्वसृतायाः
स्वसृताभ्याम्
स्वसृताभ्यः
षष्ठी
स्वसृतायाः
स्वसृतयोः
स्वसृतानाम्
सप्तमी
स्वसृतायाम्
स्वसृतयोः
स्वसृतासु
 
एक
द्वि
बहु
प्रथमा
स्वसृता
स्वसृते
स्वसृताः
सम्बोधन
स्वसृते
स्वसृते
स्वसृताः
द्वितीया
स्वसृताम्
स्वसृते
स्वसृताः
तृतीया
स्वसृतया
स्वसृताभ्याम्
स्वसृताभिः
चतुर्थी
स्वसृतायै
स्वसृताभ्याम्
स्वसृताभ्यः
पञ्चमी
स्वसृतायाः
स्वसृताभ्याम्
स्वसृताभ्यः
षष्ठी
स्वसृतायाः
स्वसृतयोः
स्वसृतानाम्
सप्तमी
स्वसृतायाम्
स्वसृतयोः
स्वसृतासु