स्वर्द् धातुरूपाणि - स्वर्दँ आस्वादने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वर्द्यते
स्वर्द्येते
स्वर्द्यन्ते
मध्यम
स्वर्द्यसे
स्वर्द्येथे
स्वर्द्यध्वे
उत्तम
स्वर्द्ये
स्वर्द्यावहे
स्वर्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सस्वर्दे
सस्वर्दाते
सस्वर्दिरे
मध्यम
सस्वर्दिषे
सस्वर्दाथे
सस्वर्दिध्वे
उत्तम
सस्वर्दे
सस्वर्दिवहे
सस्वर्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वर्दिता
स्वर्दितारौ
स्वर्दितारः
मध्यम
स्वर्दितासे
स्वर्दितासाथे
स्वर्दिताध्वे
उत्तम
स्वर्दिताहे
स्वर्दितास्वहे
स्वर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वर्दिष्यते
स्वर्दिष्येते
स्वर्दिष्यन्ते
मध्यम
स्वर्दिष्यसे
स्वर्दिष्येथे
स्वर्दिष्यध्वे
उत्तम
स्वर्दिष्ये
स्वर्दिष्यावहे
स्वर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वर्द्यताम्
स्वर्द्येताम्
स्वर्द्यन्ताम्
मध्यम
स्वर्द्यस्व
स्वर्द्येथाम्
स्वर्द्यध्वम्
उत्तम
स्वर्द्यै
स्वर्द्यावहै
स्वर्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्वर्द्यत
अस्वर्द्येताम्
अस्वर्द्यन्त
मध्यम
अस्वर्द्यथाः
अस्वर्द्येथाम्
अस्वर्द्यध्वम्
उत्तम
अस्वर्द्ये
अस्वर्द्यावहि
अस्वर्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वर्द्येत
स्वर्द्येयाताम्
स्वर्द्येरन्
मध्यम
स्वर्द्येथाः
स्वर्द्येयाथाम्
स्वर्द्येध्वम्
उत्तम
स्वर्द्येय
स्वर्द्येवहि
स्वर्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वर्दिषीष्ट
स्वर्दिषीयास्ताम्
स्वर्दिषीरन्
मध्यम
स्वर्दिषीष्ठाः
स्वर्दिषीयास्थाम्
स्वर्दिषीध्वम्
उत्तम
स्वर्दिषीय
स्वर्दिषीवहि
स्वर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्वर्दि
अस्वर्दिषाताम्
अस्वर्दिषत
मध्यम
अस्वर्दिष्ठाः
अस्वर्दिषाथाम्
अस्वर्दिढ्वम्
उत्तम
अस्वर्दिषि
अस्वर्दिष्वहि
अस्वर्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्वर्दिष्यत
अस्वर्दिष्येताम्
अस्वर्दिष्यन्त
मध्यम
अस्वर्दिष्यथाः
अस्वर्दिष्येथाम्
अस्वर्दिष्यध्वम्
उत्तम
अस्वर्दिष्ये
अस्वर्दिष्यावहि
अस्वर्दिष्यामहि