स्वत्ति शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वत्तिः
स्वत्ती
स्वत्तयः
सम्बोधन
स्वत्ते
स्वत्ती
स्वत्तयः
द्वितीया
स्वत्तिम्
स्वत्ती
स्वत्तीः
तृतीया
स्वत्त्या
स्वत्तिभ्याम्
स्वत्तिभिः
चतुर्थी
स्वत्त्यै / स्वत्तये
स्वत्तिभ्याम्
स्वत्तिभ्यः
पञ्चमी
स्वत्त्याः / स्वत्तेः
स्वत्तिभ्याम्
स्वत्तिभ्यः
षष्ठी
स्वत्त्याः / स्वत्तेः
स्वत्त्योः
स्वत्तीनाम्
सप्तमी
स्वत्त्याम् / स्वत्तौ
स्वत्त्योः
स्वत्तिषु
 
एक
द्वि
बहु
प्रथमा
स्वत्तिः
स्वत्ती
स्वत्तयः
सम्बोधन
स्वत्ते
स्वत्ती
स्वत्तयः
द्वितीया
स्वत्तिम्
स्वत्ती
स्वत्तीः
तृतीया
स्वत्त्या
स्वत्तिभ्याम्
स्वत्तिभिः
चतुर्थी
स्वत्त्यै / स्वत्तये
स्वत्तिभ्याम्
स्वत्तिभ्यः
पञ्चमी
स्वत्त्याः / स्वत्तेः
स्वत्तिभ्याम्
स्वत्तिभ्यः
षष्ठी
स्वत्त्याः / स्वत्तेः
स्वत्त्योः
स्वत्तीनाम्
सप्तमी
स्वत्त्याम् / स्वत्तौ
स्वत्त्योः
स्वत्तिषु