स्वङ्क् + यङ् धातुरूपाणि - ष्वकिँ गत्यर्थः इत्येके - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सास्वङ्क्यते
सास्वङ्क्येते
सास्वङ्क्यन्ते
मध्यम
सास्वङ्क्यसे
सास्वङ्क्येथे
सास्वङ्क्यध्वे
उत्तम
सास्वङ्क्ये
सास्वङ्क्यावहे
सास्वङ्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सास्वङ्काञ्चक्रे / सास्वङ्कांचक्रे / सास्वङ्काम्बभूवे / सास्वङ्कांबभूवे / सास्वङ्कामाहे
सास्वङ्काञ्चक्राते / सास्वङ्कांचक्राते / सास्वङ्काम्बभूवाते / सास्वङ्कांबभूवाते / सास्वङ्कामासाते
सास्वङ्काञ्चक्रिरे / सास्वङ्कांचक्रिरे / सास्वङ्काम्बभूविरे / सास्वङ्कांबभूविरे / सास्वङ्कामासिरे
मध्यम
सास्वङ्काञ्चकृषे / सास्वङ्कांचकृषे / सास्वङ्काम्बभूविषे / सास्वङ्कांबभूविषे / सास्वङ्कामासिषे
सास्वङ्काञ्चक्राथे / सास्वङ्कांचक्राथे / सास्वङ्काम्बभूवाथे / सास्वङ्कांबभूवाथे / सास्वङ्कामासाथे
सास्वङ्काञ्चकृढ्वे / सास्वङ्कांचकृढ्वे / सास्वङ्काम्बभूविध्वे / सास्वङ्कांबभूविध्वे / सास्वङ्काम्बभूविढ्वे / सास्वङ्कांबभूविढ्वे / सास्वङ्कामासिध्वे
उत्तम
सास्वङ्काञ्चक्रे / सास्वङ्कांचक्रे / सास्वङ्काम्बभूवे / सास्वङ्कांबभूवे / सास्वङ्कामाहे
सास्वङ्काञ्चकृवहे / सास्वङ्कांचकृवहे / सास्वङ्काम्बभूविवहे / सास्वङ्कांबभूविवहे / सास्वङ्कामासिवहे
सास्वङ्काञ्चकृमहे / सास्वङ्कांचकृमहे / सास्वङ्काम्बभूविमहे / सास्वङ्कांबभूविमहे / सास्वङ्कामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सास्वङ्किता
सास्वङ्कितारौ
सास्वङ्कितारः
मध्यम
सास्वङ्कितासे
सास्वङ्कितासाथे
सास्वङ्किताध्वे
उत्तम
सास्वङ्किताहे
सास्वङ्कितास्वहे
सास्वङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सास्वङ्किष्यते
सास्वङ्किष्येते
सास्वङ्किष्यन्ते
मध्यम
सास्वङ्किष्यसे
सास्वङ्किष्येथे
सास्वङ्किष्यध्वे
उत्तम
सास्वङ्किष्ये
सास्वङ्किष्यावहे
सास्वङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सास्वङ्क्यताम्
सास्वङ्क्येताम्
सास्वङ्क्यन्ताम्
मध्यम
सास्वङ्क्यस्व
सास्वङ्क्येथाम्
सास्वङ्क्यध्वम्
उत्तम
सास्वङ्क्यै
सास्वङ्क्यावहै
सास्वङ्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असास्वङ्क्यत
असास्वङ्क्येताम्
असास्वङ्क्यन्त
मध्यम
असास्वङ्क्यथाः
असास्वङ्क्येथाम्
असास्वङ्क्यध्वम्
उत्तम
असास्वङ्क्ये
असास्वङ्क्यावहि
असास्वङ्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सास्वङ्क्येत
सास्वङ्क्येयाताम्
सास्वङ्क्येरन्
मध्यम
सास्वङ्क्येथाः
सास्वङ्क्येयाथाम्
सास्वङ्क्येध्वम्
उत्तम
सास्वङ्क्येय
सास्वङ्क्येवहि
सास्वङ्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सास्वङ्किषीष्ट
सास्वङ्किषीयास्ताम्
सास्वङ्किषीरन्
मध्यम
सास्वङ्किषीष्ठाः
सास्वङ्किषीयास्थाम्
सास्वङ्किषीध्वम्
उत्तम
सास्वङ्किषीय
सास्वङ्किषीवहि
सास्वङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
असास्वङ्कि
असास्वङ्किषाताम्
असास्वङ्किषत
मध्यम
असास्वङ्किष्ठाः
असास्वङ्किषाथाम्
असास्वङ्किढ्वम्
उत्तम
असास्वङ्किषि
असास्वङ्किष्वहि
असास्वङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
असास्वङ्किष्यत
असास्वङ्किष्येताम्
असास्वङ्किष्यन्त
मध्यम
असास्वङ्किष्यथाः
असास्वङ्किष्येथाम्
असास्वङ्किष्यध्वम्
उत्तम
असास्वङ्किष्ये
असास्वङ्किष्यावहि
असास्वङ्किष्यामहि