स्वङ्कितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वङ्कितव्यः
स्वङ्कितव्यौ
स्वङ्कितव्याः
सम्बोधन
स्वङ्कितव्य
स्वङ्कितव्यौ
स्वङ्कितव्याः
द्वितीया
स्वङ्कितव्यम्
स्वङ्कितव्यौ
स्वङ्कितव्यान्
तृतीया
स्वङ्कितव्येन
स्वङ्कितव्याभ्याम्
स्वङ्कितव्यैः
चतुर्थी
स्वङ्कितव्याय
स्वङ्कितव्याभ्याम्
स्वङ्कितव्येभ्यः
पञ्चमी
स्वङ्कितव्यात् / स्वङ्कितव्याद्
स्वङ्कितव्याभ्याम्
स्वङ्कितव्येभ्यः
षष्ठी
स्वङ्कितव्यस्य
स्वङ्कितव्ययोः
स्वङ्कितव्यानाम्
सप्तमी
स्वङ्कितव्ये
स्वङ्कितव्ययोः
स्वङ्कितव्येषु
 
एक
द्वि
बहु
प्रथमा
स्वङ्कितव्यः
स्वङ्कितव्यौ
स्वङ्कितव्याः
सम्बोधन
स्वङ्कितव्य
स्वङ्कितव्यौ
स्वङ्कितव्याः
द्वितीया
स्वङ्कितव्यम्
स्वङ्कितव्यौ
स्वङ्कितव्यान्
तृतीया
स्वङ्कितव्येन
स्वङ्कितव्याभ्याम्
स्वङ्कितव्यैः
चतुर्थी
स्वङ्कितव्याय
स्वङ्कितव्याभ्याम्
स्वङ्कितव्येभ्यः
पञ्चमी
स्वङ्कितव्यात् / स्वङ्कितव्याद्
स्वङ्कितव्याभ्याम्
स्वङ्कितव्येभ्यः
षष्ठी
स्वङ्कितव्यस्य
स्वङ्कितव्ययोः
स्वङ्कितव्यानाम्
सप्तमी
स्वङ्कितव्ये
स्वङ्कितव्ययोः
स्वङ्कितव्येषु


अन्याः