स्रेक् + यङ्लुक् धातुरूपाणि - स्रेकृँ गतौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सेस्रेक्यते
सेस्रेक्येते
सेस्रेक्यन्ते
मध्यम
सेस्रेक्यसे
सेस्रेक्येथे
सेस्रेक्यध्वे
उत्तम
सेस्रेक्ये
सेस्रेक्यावहे
सेस्रेक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सेस्रेकाञ्चक्रे / सेस्रेकांचक्रे / सेस्रेकाम्बभूवे / सेस्रेकांबभूवे / सेस्रेकामाहे
सेस्रेकाञ्चक्राते / सेस्रेकांचक्राते / सेस्रेकाम्बभूवाते / सेस्रेकांबभूवाते / सेस्रेकामासाते
सेस्रेकाञ्चक्रिरे / सेस्रेकांचक्रिरे / सेस्रेकाम्बभूविरे / सेस्रेकांबभूविरे / सेस्रेकामासिरे
मध्यम
सेस्रेकाञ्चकृषे / सेस्रेकांचकृषे / सेस्रेकाम्बभूविषे / सेस्रेकांबभूविषे / सेस्रेकामासिषे
सेस्रेकाञ्चक्राथे / सेस्रेकांचक्राथे / सेस्रेकाम्बभूवाथे / सेस्रेकांबभूवाथे / सेस्रेकामासाथे
सेस्रेकाञ्चकृढ्वे / सेस्रेकांचकृढ्वे / सेस्रेकाम्बभूविध्वे / सेस्रेकांबभूविध्वे / सेस्रेकाम्बभूविढ्वे / सेस्रेकांबभूविढ्वे / सेस्रेकामासिध्वे
उत्तम
सेस्रेकाञ्चक्रे / सेस्रेकांचक्रे / सेस्रेकाम्बभूवे / सेस्रेकांबभूवे / सेस्रेकामाहे
सेस्रेकाञ्चकृवहे / सेस्रेकांचकृवहे / सेस्रेकाम्बभूविवहे / सेस्रेकांबभूविवहे / सेस्रेकामासिवहे
सेस्रेकाञ्चकृमहे / सेस्रेकांचकृमहे / सेस्रेकाम्बभूविमहे / सेस्रेकांबभूविमहे / सेस्रेकामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सेस्रेकिता
सेस्रेकितारौ
सेस्रेकितारः
मध्यम
सेस्रेकितासे
सेस्रेकितासाथे
सेस्रेकिताध्वे
उत्तम
सेस्रेकिताहे
सेस्रेकितास्वहे
सेस्रेकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सेस्रेकिष्यते
सेस्रेकिष्येते
सेस्रेकिष्यन्ते
मध्यम
सेस्रेकिष्यसे
सेस्रेकिष्येथे
सेस्रेकिष्यध्वे
उत्तम
सेस्रेकिष्ये
सेस्रेकिष्यावहे
सेस्रेकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सेस्रेक्यताम्
सेस्रेक्येताम्
सेस्रेक्यन्ताम्
मध्यम
सेस्रेक्यस्व
सेस्रेक्येथाम्
सेस्रेक्यध्वम्
उत्तम
सेस्रेक्यै
सेस्रेक्यावहै
सेस्रेक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असेस्रेक्यत
असेस्रेक्येताम्
असेस्रेक्यन्त
मध्यम
असेस्रेक्यथाः
असेस्रेक्येथाम्
असेस्रेक्यध्वम्
उत्तम
असेस्रेक्ये
असेस्रेक्यावहि
असेस्रेक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सेस्रेक्येत
सेस्रेक्येयाताम्
सेस्रेक्येरन्
मध्यम
सेस्रेक्येथाः
सेस्रेक्येयाथाम्
सेस्रेक्येध्वम्
उत्तम
सेस्रेक्येय
सेस्रेक्येवहि
सेस्रेक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सेस्रेकिषीष्ट
सेस्रेकिषीयास्ताम्
सेस्रेकिषीरन्
मध्यम
सेस्रेकिषीष्ठाः
सेस्रेकिषीयास्थाम्
सेस्रेकिषीध्वम्
उत्तम
सेस्रेकिषीय
सेस्रेकिषीवहि
सेस्रेकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
असेस्रेकि
असेस्रेकिषाताम्
असेस्रेकिषत
मध्यम
असेस्रेकिष्ठाः
असेस्रेकिषाथाम्
असेस्रेकिढ्वम्
उत्तम
असेस्रेकिषि
असेस्रेकिष्वहि
असेस्रेकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
असेस्रेकिष्यत
असेस्रेकिष्येताम्
असेस्रेकिष्यन्त
मध्यम
असेस्रेकिष्यथाः
असेस्रेकिष्येथाम्
असेस्रेकिष्यध्वम्
उत्तम
असेस्रेकिष्ये
असेस्रेकिष्यावहि
असेस्रेकिष्यामहि