स्मि धातुरूपाणि - ष्मिङ् ईषद्धसने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्मीयते
स्मीयेते
स्मीयन्ते
मध्यम
स्मीयसे
स्मीयेथे
स्मीयध्वे
उत्तम
स्मीये
स्मीयावहे
स्मीयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सिष्मिये
सिष्मियाते
सिष्मियिरे
मध्यम
सिष्मियिषे
सिष्मियाथे
सिष्मियिढ्वे / सिष्मियिध्वे
उत्तम
सिष्मिये
सिष्मियिवहे
सिष्मियिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्मायिता / स्मेता
स्मायितारौ / स्मेतारौ
स्मायितारः / स्मेतारः
मध्यम
स्मायितासे / स्मेतासे
स्मायितासाथे / स्मेतासाथे
स्मायिताध्वे / स्मेताध्वे
उत्तम
स्मायिताहे / स्मेताहे
स्मायितास्वहे / स्मेतास्वहे
स्मायितास्महे / स्मेतास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्मायिष्यते / स्मेष्यते
स्मायिष्येते / स्मेष्येते
स्मायिष्यन्ते / स्मेष्यन्ते
मध्यम
स्मायिष्यसे / स्मेष्यसे
स्मायिष्येथे / स्मेष्येथे
स्मायिष्यध्वे / स्मेष्यध्वे
उत्तम
स्मायिष्ये / स्मेष्ये
स्मायिष्यावहे / स्मेष्यावहे
स्मायिष्यामहे / स्मेष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्मीयताम्
स्मीयेताम्
स्मीयन्ताम्
मध्यम
स्मीयस्व
स्मीयेथाम्
स्मीयध्वम्
उत्तम
स्मीयै
स्मीयावहै
स्मीयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्मीयत
अस्मीयेताम्
अस्मीयन्त
मध्यम
अस्मीयथाः
अस्मीयेथाम्
अस्मीयध्वम्
उत्तम
अस्मीये
अस्मीयावहि
अस्मीयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्मीयेत
स्मीयेयाताम्
स्मीयेरन्
मध्यम
स्मीयेथाः
स्मीयेयाथाम्
स्मीयेध्वम्
उत्तम
स्मीयेय
स्मीयेवहि
स्मीयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्मायिषीष्ट / स्मेषीष्ट
स्मायिषीयास्ताम् / स्मेषीयास्ताम्
स्मायिषीरन् / स्मेषीरन्
मध्यम
स्मायिषीष्ठाः / स्मेषीष्ठाः
स्मायिषीयास्थाम् / स्मेषीयास्थाम्
स्मायिषीढ्वम् / स्मायिषीध्वम् / स्मेषीढ्वम्
उत्तम
स्मायिषीय / स्मेषीय
स्मायिषीवहि / स्मेषीवहि
स्मायिषीमहि / स्मेषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्मायि
अस्मायिषाताम् / अस्मेषाताम्
अस्मायिषत / अस्मेषत
मध्यम
अस्मायिष्ठाः / अस्मेष्ठाः
अस्मायिषाथाम् / अस्मेषाथाम्
अस्मायिढ्वम् / अस्मायिध्वम् / अस्मेढ्वम्
उत्तम
अस्मायिषि / अस्मेषि
अस्मायिष्वहि / अस्मेष्वहि
अस्मायिष्महि / अस्मेष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्मायिष्यत / अस्मेष्यत
अस्मायिष्येताम् / अस्मेष्येताम्
अस्मायिष्यन्त / अस्मेष्यन्त
मध्यम
अस्मायिष्यथाः / अस्मेष्यथाः
अस्मायिष्येथाम् / अस्मेष्येथाम्
अस्मायिष्यध्वम् / अस्मेष्यध्वम्
उत्तम
अस्मायिष्ये / अस्मेष्ये
अस्मायिष्यावहि / अस्मेष्यावहि
अस्मायिष्यामहि / अस्मेष्यामहि