स्फूर्ज् धातुरूपाणि - टुओँस्फूर्जाँ वज्रनिर्घोषे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्फूर्ज्यते
स्फूर्ज्येते
स्फूर्ज्यन्ते
मध्यम
स्फूर्ज्यसे
स्फूर्ज्येथे
स्फूर्ज्यध्वे
उत्तम
स्फूर्ज्ये
स्फूर्ज्यावहे
स्फूर्ज्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पुस्फूर्जे
पुस्फूर्जाते
पुस्फूर्जिरे
मध्यम
पुस्फूर्जिषे
पुस्फूर्जाथे
पुस्फूर्जिध्वे
उत्तम
पुस्फूर्जे
पुस्फूर्जिवहे
पुस्फूर्जिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्फूर्जिता
स्फूर्जितारौ
स्फूर्जितारः
मध्यम
स्फूर्जितासे
स्फूर्जितासाथे
स्फूर्जिताध्वे
उत्तम
स्फूर्जिताहे
स्फूर्जितास्वहे
स्फूर्जितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्फूर्जिष्यते
स्फूर्जिष्येते
स्फूर्जिष्यन्ते
मध्यम
स्फूर्जिष्यसे
स्फूर्जिष्येथे
स्फूर्जिष्यध्वे
उत्तम
स्फूर्जिष्ये
स्फूर्जिष्यावहे
स्फूर्जिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्फूर्ज्यताम्
स्फूर्ज्येताम्
स्फूर्ज्यन्ताम्
मध्यम
स्फूर्ज्यस्व
स्फूर्ज्येथाम्
स्फूर्ज्यध्वम्
उत्तम
स्फूर्ज्यै
स्फूर्ज्यावहै
स्फूर्ज्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्फूर्ज्यत
अस्फूर्ज्येताम्
अस्फूर्ज्यन्त
मध्यम
अस्फूर्ज्यथाः
अस्फूर्ज्येथाम्
अस्फूर्ज्यध्वम्
उत्तम
अस्फूर्ज्ये
अस्फूर्ज्यावहि
अस्फूर्ज्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्फूर्ज्येत
स्फूर्ज्येयाताम्
स्फूर्ज्येरन्
मध्यम
स्फूर्ज्येथाः
स्फूर्ज्येयाथाम्
स्फूर्ज्येध्वम्
उत्तम
स्फूर्ज्येय
स्फूर्ज्येवहि
स्फूर्ज्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्फूर्जिषीष्ट
स्फूर्जिषीयास्ताम्
स्फूर्जिषीरन्
मध्यम
स्फूर्जिषीष्ठाः
स्फूर्जिषीयास्थाम्
स्फूर्जिषीध्वम्
उत्तम
स्फूर्जिषीय
स्फूर्जिषीवहि
स्फूर्जिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्फूर्जि
अस्फूर्जिषाताम्
अस्फूर्जिषत
मध्यम
अस्फूर्जिष्ठाः
अस्फूर्जिषाथाम्
अस्फूर्जिढ्वम्
उत्तम
अस्फूर्जिषि
अस्फूर्जिष्वहि
अस्फूर्जिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्फूर्जिष्यत
अस्फूर्जिष्येताम्
अस्फूर्जिष्यन्त
मध्यम
अस्फूर्जिष्यथाः
अस्फूर्जिष्येथाम्
अस्फूर्जिष्यध्वम्
उत्तम
अस्फूर्जिष्ये
अस्फूर्जिष्यावहि
अस्फूर्जिष्यामहि