स्पृह शब्दरूपाणि
(नपुंसकलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्पृहम्
स्पृहे
स्पृहाणि
सम्बोधन
स्पृह
स्पृहे
स्पृहाणि
द्वितीया
स्पृहम्
स्पृहे
स्पृहाणि
तृतीया
स्पृहेण
स्पृहाभ्याम्
स्पृहैः
चतुर्थी
स्पृहाय
स्पृहाभ्याम्
स्पृहेभ्यः
पञ्चमी
स्पृहात् / स्पृहाद्
स्पृहाभ्याम्
स्पृहेभ्यः
षष्ठी
स्पृहस्य
स्पृहयोः
स्पृहाणाम्
सप्तमी
स्पृहे
स्पृहयोः
स्पृहेषु
एक
द्वि
बहु
प्रथमा
स्पृहम्
स्पृहे
स्पृहाणि
सम्बोधन
स्पृह
स्पृहे
स्पृहाणि
द्वितीया
स्पृहम्
स्पृहे
स्पृहाणि
तृतीया
स्पृहेण
स्पृहाभ्याम्
स्पृहैः
चतुर्थी
स्पृहाय
स्पृहाभ्याम्
स्पृहेभ्यः
पञ्चमी
स्पृहात् / स्पृहाद्
स्पृहाभ्याम्
स्पृहेभ्यः
षष्ठी
स्पृहस्य
स्पृहयोः
स्पृहाणाम्
सप्तमी
स्पृहे
स्पृहयोः
स्पृहेषु
अन्याः