स्पश् धातुरूपाणि - स्पशँ ग्रहणसंश्लेषणयोः - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पाश्यते
स्पाश्येते
स्पाश्यन्ते
मध्यम
स्पाश्यसे
स्पाश्येथे
स्पाश्यध्वे
उत्तम
स्पाश्ये
स्पाश्यावहे
स्पाश्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पाशयाञ्चक्रे / स्पाशयांचक्रे / स्पाशयाम्बभूवे / स्पाशयांबभूवे / स्पाशयामाहे
स्पाशयाञ्चक्राते / स्पाशयांचक्राते / स्पाशयाम्बभूवाते / स्पाशयांबभूवाते / स्पाशयामासाते
स्पाशयाञ्चक्रिरे / स्पाशयांचक्रिरे / स्पाशयाम्बभूविरे / स्पाशयांबभूविरे / स्पाशयामासिरे
मध्यम
स्पाशयाञ्चकृषे / स्पाशयांचकृषे / स्पाशयाम्बभूविषे / स्पाशयांबभूविषे / स्पाशयामासिषे
स्पाशयाञ्चक्राथे / स्पाशयांचक्राथे / स्पाशयाम्बभूवाथे / स्पाशयांबभूवाथे / स्पाशयामासाथे
स्पाशयाञ्चकृढ्वे / स्पाशयांचकृढ्वे / स्पाशयाम्बभूविध्वे / स्पाशयांबभूविध्वे / स्पाशयाम्बभूविढ्वे / स्पाशयांबभूविढ्वे / स्पाशयामासिध्वे
उत्तम
स्पाशयाञ्चक्रे / स्पाशयांचक्रे / स्पाशयाम्बभूवे / स्पाशयांबभूवे / स्पाशयामाहे
स्पाशयाञ्चकृवहे / स्पाशयांचकृवहे / स्पाशयाम्बभूविवहे / स्पाशयांबभूविवहे / स्पाशयामासिवहे
स्पाशयाञ्चकृमहे / स्पाशयांचकृमहे / स्पाशयाम्बभूविमहे / स्पाशयांबभूविमहे / स्पाशयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पाशिता / स्पाशयिता
स्पाशितारौ / स्पाशयितारौ
स्पाशितारः / स्पाशयितारः
मध्यम
स्पाशितासे / स्पाशयितासे
स्पाशितासाथे / स्पाशयितासाथे
स्पाशिताध्वे / स्पाशयिताध्वे
उत्तम
स्पाशिताहे / स्पाशयिताहे
स्पाशितास्वहे / स्पाशयितास्वहे
स्पाशितास्महे / स्पाशयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पाशिष्यते / स्पाशयिष्यते
स्पाशिष्येते / स्पाशयिष्येते
स्पाशिष्यन्ते / स्पाशयिष्यन्ते
मध्यम
स्पाशिष्यसे / स्पाशयिष्यसे
स्पाशिष्येथे / स्पाशयिष्येथे
स्पाशिष्यध्वे / स्पाशयिष्यध्वे
उत्तम
स्पाशिष्ये / स्पाशयिष्ये
स्पाशिष्यावहे / स्पाशयिष्यावहे
स्पाशिष्यामहे / स्पाशयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पाश्यताम्
स्पाश्येताम्
स्पाश्यन्ताम्
मध्यम
स्पाश्यस्व
स्पाश्येथाम्
स्पाश्यध्वम्
उत्तम
स्पाश्यै
स्पाश्यावहै
स्पाश्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्पाश्यत
अस्पाश्येताम्
अस्पाश्यन्त
मध्यम
अस्पाश्यथाः
अस्पाश्येथाम्
अस्पाश्यध्वम्
उत्तम
अस्पाश्ये
अस्पाश्यावहि
अस्पाश्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्पाश्येत
स्पाश्येयाताम्
स्पाश्येरन्
मध्यम
स्पाश्येथाः
स्पाश्येयाथाम्
स्पाश्येध्वम्
उत्तम
स्पाश्येय
स्पाश्येवहि
स्पाश्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्पाशिषीष्ट / स्पाशयिषीष्ट
स्पाशिषीयास्ताम् / स्पाशयिषीयास्ताम्
स्पाशिषीरन् / स्पाशयिषीरन्
मध्यम
स्पाशिषीष्ठाः / स्पाशयिषीष्ठाः
स्पाशिषीयास्थाम् / स्पाशयिषीयास्थाम्
स्पाशिषीध्वम् / स्पाशयिषीढ्वम् / स्पाशयिषीध्वम्
उत्तम
स्पाशिषीय / स्पाशयिषीय
स्पाशिषीवहि / स्पाशयिषीवहि
स्पाशिषीमहि / स्पाशयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्पाशि
अस्पाशिषाताम् / अस्पाशयिषाताम्
अस्पाशिषत / अस्पाशयिषत
मध्यम
अस्पाशिष्ठाः / अस्पाशयिष्ठाः
अस्पाशिषाथाम् / अस्पाशयिषाथाम्
अस्पाशिढ्वम् / अस्पाशयिढ्वम् / अस्पाशयिध्वम्
उत्तम
अस्पाशिषि / अस्पाशयिषि
अस्पाशिष्वहि / अस्पाशयिष्वहि
अस्पाशिष्महि / अस्पाशयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्पाशिष्यत / अस्पाशयिष्यत
अस्पाशिष्येताम् / अस्पाशयिष्येताम्
अस्पाशिष्यन्त / अस्पाशयिष्यन्त
मध्यम
अस्पाशिष्यथाः / अस्पाशयिष्यथाः
अस्पाशिष्येथाम् / अस्पाशयिष्येथाम्
अस्पाशिष्यध्वम् / अस्पाशयिष्यध्वम्
उत्तम
अस्पाशिष्ये / अस्पाशयिष्ये
अस्पाशिष्यावहि / अस्पाशयिष्यावहि
अस्पाशिष्यामहि / अस्पाशयिष्यामहि