स्पश् धातुरूपाणि - स्पशँ ग्रहणसंश्लेषणयोः - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पाशयते
स्पाशयेते
स्पाशयन्ते
मध्यम
स्पाशयसे
स्पाशयेथे
स्पाशयध्वे
उत्तम
स्पाशये
स्पाशयावहे
स्पाशयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पाशयाञ्चक्रे / स्पाशयांचक्रे / स्पाशयाम्बभूव / स्पाशयांबभूव / स्पाशयामास
स्पाशयाञ्चक्राते / स्पाशयांचक्राते / स्पाशयाम्बभूवतुः / स्पाशयांबभूवतुः / स्पाशयामासतुः
स्पाशयाञ्चक्रिरे / स्पाशयांचक्रिरे / स्पाशयाम्बभूवुः / स्पाशयांबभूवुः / स्पाशयामासुः
मध्यम
स्पाशयाञ्चकृषे / स्पाशयांचकृषे / स्पाशयाम्बभूविथ / स्पाशयांबभूविथ / स्पाशयामासिथ
स्पाशयाञ्चक्राथे / स्पाशयांचक्राथे / स्पाशयाम्बभूवथुः / स्पाशयांबभूवथुः / स्पाशयामासथुः
स्पाशयाञ्चकृढ्वे / स्पाशयांचकृढ्वे / स्पाशयाम्बभूव / स्पाशयांबभूव / स्पाशयामास
उत्तम
स्पाशयाञ्चक्रे / स्पाशयांचक्रे / स्पाशयाम्बभूव / स्पाशयांबभूव / स्पाशयामास
स्पाशयाञ्चकृवहे / स्पाशयांचकृवहे / स्पाशयाम्बभूविव / स्पाशयांबभूविव / स्पाशयामासिव
स्पाशयाञ्चकृमहे / स्पाशयांचकृमहे / स्पाशयाम्बभूविम / स्पाशयांबभूविम / स्पाशयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पाशयिता
स्पाशयितारौ
स्पाशयितारः
मध्यम
स्पाशयितासे
स्पाशयितासाथे
स्पाशयिताध्वे
उत्तम
स्पाशयिताहे
स्पाशयितास्वहे
स्पाशयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पाशयिष्यते
स्पाशयिष्येते
स्पाशयिष्यन्ते
मध्यम
स्पाशयिष्यसे
स्पाशयिष्येथे
स्पाशयिष्यध्वे
उत्तम
स्पाशयिष्ये
स्पाशयिष्यावहे
स्पाशयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पाशयताम्
स्पाशयेताम्
स्पाशयन्ताम्
मध्यम
स्पाशयस्व
स्पाशयेथाम्
स्पाशयध्वम्
उत्तम
स्पाशयै
स्पाशयावहै
स्पाशयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्पाशयत
अस्पाशयेताम्
अस्पाशयन्त
मध्यम
अस्पाशयथाः
अस्पाशयेथाम्
अस्पाशयध्वम्
उत्तम
अस्पाशये
अस्पाशयावहि
अस्पाशयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्पाशयेत
स्पाशयेयाताम्
स्पाशयेरन्
मध्यम
स्पाशयेथाः
स्पाशयेयाथाम्
स्पाशयेध्वम्
उत्तम
स्पाशयेय
स्पाशयेवहि
स्पाशयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्पाशयिषीष्ट
स्पाशयिषीयास्ताम्
स्पाशयिषीरन्
मध्यम
स्पाशयिषीष्ठाः
स्पाशयिषीयास्थाम्
स्पाशयिषीढ्वम् / स्पाशयिषीध्वम्
उत्तम
स्पाशयिषीय
स्पाशयिषीवहि
स्पाशयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपस्पशत
अपस्पशेताम्
अपस्पशन्त
मध्यम
अपस्पशथाः
अपस्पशेथाम्
अपस्पशध्वम्
उत्तम
अपस्पशे
अपस्पशावहि
अपस्पशामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्पाशयिष्यत
अस्पाशयिष्येताम्
अस्पाशयिष्यन्त
मध्यम
अस्पाशयिष्यथाः
अस्पाशयिष्येथाम्
अस्पाशयिष्यध्वम्
उत्तम
अस्पाशयिष्ये
अस्पाशयिष्यावहि
अस्पाशयिष्यामहि