स्पर्शन शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्पर्शनम्
स्पर्शने
स्पर्शनानि
सम्बोधन
स्पर्शन
स्पर्शने
स्पर्शनानि
द्वितीया
स्पर्शनम्
स्पर्शने
स्पर्शनानि
तृतीया
स्पर्शनेन
स्पर्शनाभ्याम्
स्पर्शनैः
चतुर्थी
स्पर्शनाय
स्पर्शनाभ्याम्
स्पर्शनेभ्यः
पञ्चमी
स्पर्शनात् / स्पर्शनाद्
स्पर्शनाभ्याम्
स्पर्शनेभ्यः
षष्ठी
स्पर्शनस्य
स्पर्शनयोः
स्पर्शनानाम्
सप्तमी
स्पर्शने
स्पर्शनयोः
स्पर्शनेषु
 
एक
द्वि
बहु
प्रथमा
स्पर्शनम्
स्पर्शने
स्पर्शनानि
सम्बोधन
स्पर्शन
स्पर्शने
स्पर्शनानि
द्वितीया
स्पर्शनम्
स्पर्शने
स्पर्शनानि
तृतीया
स्पर्शनेन
स्पर्शनाभ्याम्
स्पर्शनैः
चतुर्थी
स्पर्शनाय
स्पर्शनाभ्याम्
स्पर्शनेभ्यः
पञ्चमी
स्पर्शनात् / स्पर्शनाद्
स्पर्शनाभ्याम्
स्पर्शनेभ्यः
षष्ठी
स्पर्शनस्य
स्पर्शनयोः
स्पर्शनानाम्
सप्तमी
स्पर्शने
स्पर्शनयोः
स्पर्शनेषु