स्पर्ध् + यङ् धातुरूपाणि - स्पर्धँ सङ्घर्षे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पास्पर्ध्यते
पास्पर्ध्येते
पास्पर्ध्यन्ते
मध्यम
पास्पर्ध्यसे
पास्पर्ध्येथे
पास्पर्ध्यध्वे
उत्तम
पास्पर्ध्ये
पास्पर्ध्यावहे
पास्पर्ध्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पास्पर्धाञ्चक्रे / पास्पर्धांचक्रे / पास्पर्धाम्बभूवे / पास्पर्धांबभूवे / पास्पर्धामाहे
पास्पर्धाञ्चक्राते / पास्पर्धांचक्राते / पास्पर्धाम्बभूवाते / पास्पर्धांबभूवाते / पास्पर्धामासाते
पास्पर्धाञ्चक्रिरे / पास्पर्धांचक्रिरे / पास्पर्धाम्बभूविरे / पास्पर्धांबभूविरे / पास्पर्धामासिरे
मध्यम
पास्पर्धाञ्चकृषे / पास्पर्धांचकृषे / पास्पर्धाम्बभूविषे / पास्पर्धांबभूविषे / पास्पर्धामासिषे
पास्पर्धाञ्चक्राथे / पास्पर्धांचक्राथे / पास्पर्धाम्बभूवाथे / पास्पर्धांबभूवाथे / पास्पर्धामासाथे
पास्पर्धाञ्चकृढ्वे / पास्पर्धांचकृढ्वे / पास्पर्धाम्बभूविध्वे / पास्पर्धांबभूविध्वे / पास्पर्धाम्बभूविढ्वे / पास्पर्धांबभूविढ्वे / पास्पर्धामासिध्वे
उत्तम
पास्पर्धाञ्चक्रे / पास्पर्धांचक्रे / पास्पर्धाम्बभूवे / पास्पर्धांबभूवे / पास्पर्धामाहे
पास्पर्धाञ्चकृवहे / पास्पर्धांचकृवहे / पास्पर्धाम्बभूविवहे / पास्पर्धांबभूविवहे / पास्पर्धामासिवहे
पास्पर्धाञ्चकृमहे / पास्पर्धांचकृमहे / पास्पर्धाम्बभूविमहे / पास्पर्धांबभूविमहे / पास्पर्धामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पास्पर्धिता
पास्पर्धितारौ
पास्पर्धितारः
मध्यम
पास्पर्धितासे
पास्पर्धितासाथे
पास्पर्धिताध्वे
उत्तम
पास्पर्धिताहे
पास्पर्धितास्वहे
पास्पर्धितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पास्पर्धिष्यते
पास्पर्धिष्येते
पास्पर्धिष्यन्ते
मध्यम
पास्पर्धिष्यसे
पास्पर्धिष्येथे
पास्पर्धिष्यध्वे
उत्तम
पास्पर्धिष्ये
पास्पर्धिष्यावहे
पास्पर्धिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पास्पर्ध्यताम्
पास्पर्ध्येताम्
पास्पर्ध्यन्ताम्
मध्यम
पास्पर्ध्यस्व
पास्पर्ध्येथाम्
पास्पर्ध्यध्वम्
उत्तम
पास्पर्ध्यै
पास्पर्ध्यावहै
पास्पर्ध्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपास्पर्ध्यत
अपास्पर्ध्येताम्
अपास्पर्ध्यन्त
मध्यम
अपास्पर्ध्यथाः
अपास्पर्ध्येथाम्
अपास्पर्ध्यध्वम्
उत्तम
अपास्पर्ध्ये
अपास्पर्ध्यावहि
अपास्पर्ध्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पास्पर्ध्येत
पास्पर्ध्येयाताम्
पास्पर्ध्येरन्
मध्यम
पास्पर्ध्येथाः
पास्पर्ध्येयाथाम्
पास्पर्ध्येध्वम्
उत्तम
पास्पर्ध्येय
पास्पर्ध्येवहि
पास्पर्ध्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पास्पर्धिषीष्ट
पास्पर्धिषीयास्ताम्
पास्पर्धिषीरन्
मध्यम
पास्पर्धिषीष्ठाः
पास्पर्धिषीयास्थाम्
पास्पर्धिषीध्वम्
उत्तम
पास्पर्धिषीय
पास्पर्धिषीवहि
पास्पर्धिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपास्पर्धि
अपास्पर्धिषाताम्
अपास्पर्धिषत
मध्यम
अपास्पर्धिष्ठाः
अपास्पर्धिषाथाम्
अपास्पर्धिढ्वम्
उत्तम
अपास्पर्धिषि
अपास्पर्धिष्वहि
अपास्पर्धिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपास्पर्धिष्यत
अपास्पर्धिष्येताम्
अपास्पर्धिष्यन्त
मध्यम
अपास्पर्धिष्यथाः
अपास्पर्धिष्येथाम्
अपास्पर्धिष्यध्वम्
उत्तम
अपास्पर्धिष्ये
अपास्पर्धिष्यावहि
अपास्पर्धिष्यामहि