स्पर्ध् + णिच् धातुरूपाणि - स्पर्धँ सङ्घर्षे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पर्ध्यते
स्पर्ध्येते
स्पर्ध्यन्ते
मध्यम
स्पर्ध्यसे
स्पर्ध्येथे
स्पर्ध्यध्वे
उत्तम
स्पर्ध्ये
स्पर्ध्यावहे
स्पर्ध्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पर्धयाञ्चक्रे / स्पर्धयांचक्रे / स्पर्धयाम्बभूवे / स्पर्धयांबभूवे / स्पर्धयामाहे
स्पर्धयाञ्चक्राते / स्पर्धयांचक्राते / स्पर्धयाम्बभूवाते / स्पर्धयांबभूवाते / स्पर्धयामासाते
स्पर्धयाञ्चक्रिरे / स्पर्धयांचक्रिरे / स्पर्धयाम्बभूविरे / स्पर्धयांबभूविरे / स्पर्धयामासिरे
मध्यम
स्पर्धयाञ्चकृषे / स्पर्धयांचकृषे / स्पर्धयाम्बभूविषे / स्पर्धयांबभूविषे / स्पर्धयामासिषे
स्पर्धयाञ्चक्राथे / स्पर्धयांचक्राथे / स्पर्धयाम्बभूवाथे / स्पर्धयांबभूवाथे / स्पर्धयामासाथे
स्पर्धयाञ्चकृढ्वे / स्पर्धयांचकृढ्वे / स्पर्धयाम्बभूविध्वे / स्पर्धयांबभूविध्वे / स्पर्धयाम्बभूविढ्वे / स्पर्धयांबभूविढ्वे / स्पर्धयामासिध्वे
उत्तम
स्पर्धयाञ्चक्रे / स्पर्धयांचक्रे / स्पर्धयाम्बभूवे / स्पर्धयांबभूवे / स्पर्धयामाहे
स्पर्धयाञ्चकृवहे / स्पर्धयांचकृवहे / स्पर्धयाम्बभूविवहे / स्पर्धयांबभूविवहे / स्पर्धयामासिवहे
स्पर्धयाञ्चकृमहे / स्पर्धयांचकृमहे / स्पर्धयाम्बभूविमहे / स्पर्धयांबभूविमहे / स्पर्धयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पर्धिता / स्पर्धयिता
स्पर्धितारौ / स्पर्धयितारौ
स्पर्धितारः / स्पर्धयितारः
मध्यम
स्पर्धितासे / स्पर्धयितासे
स्पर्धितासाथे / स्पर्धयितासाथे
स्पर्धिताध्वे / स्पर्धयिताध्वे
उत्तम
स्पर्धिताहे / स्पर्धयिताहे
स्पर्धितास्वहे / स्पर्धयितास्वहे
स्पर्धितास्महे / स्पर्धयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पर्धिष्यते / स्पर्धयिष्यते
स्पर्धिष्येते / स्पर्धयिष्येते
स्पर्धिष्यन्ते / स्पर्धयिष्यन्ते
मध्यम
स्पर्धिष्यसे / स्पर्धयिष्यसे
स्पर्धिष्येथे / स्पर्धयिष्येथे
स्पर्धिष्यध्वे / स्पर्धयिष्यध्वे
उत्तम
स्पर्धिष्ये / स्पर्धयिष्ये
स्पर्धिष्यावहे / स्पर्धयिष्यावहे
स्पर्धिष्यामहे / स्पर्धयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पर्ध्यताम्
स्पर्ध्येताम्
स्पर्ध्यन्ताम्
मध्यम
स्पर्ध्यस्व
स्पर्ध्येथाम्
स्पर्ध्यध्वम्
उत्तम
स्पर्ध्यै
स्पर्ध्यावहै
स्पर्ध्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्पर्ध्यत
अस्पर्ध्येताम्
अस्पर्ध्यन्त
मध्यम
अस्पर्ध्यथाः
अस्पर्ध्येथाम्
अस्पर्ध्यध्वम्
उत्तम
अस्पर्ध्ये
अस्पर्ध्यावहि
अस्पर्ध्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्पर्ध्येत
स्पर्ध्येयाताम्
स्पर्ध्येरन्
मध्यम
स्पर्ध्येथाः
स्पर्ध्येयाथाम्
स्पर्ध्येध्वम्
उत्तम
स्पर्ध्येय
स्पर्ध्येवहि
स्पर्ध्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्पर्धिषीष्ट / स्पर्धयिषीष्ट
स्पर्धिषीयास्ताम् / स्पर्धयिषीयास्ताम्
स्पर्धिषीरन् / स्पर्धयिषीरन्
मध्यम
स्पर्धिषीष्ठाः / स्पर्धयिषीष्ठाः
स्पर्धिषीयास्थाम् / स्पर्धयिषीयास्थाम्
स्पर्धिषीध्वम् / स्पर्धयिषीढ्वम् / स्पर्धयिषीध्वम्
उत्तम
स्पर्धिषीय / स्पर्धयिषीय
स्पर्धिषीवहि / स्पर्धयिषीवहि
स्पर्धिषीमहि / स्पर्धयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्पर्धि
अस्पर्धिषाताम् / अस्पर्धयिषाताम्
अस्पर्धिषत / अस्पर्धयिषत
मध्यम
अस्पर्धिष्ठाः / अस्पर्धयिष्ठाः
अस्पर्धिषाथाम् / अस्पर्धयिषाथाम्
अस्पर्धिढ्वम् / अस्पर्धयिढ्वम् / अस्पर्धयिध्वम्
उत्तम
अस्पर्धिषि / अस्पर्धयिषि
अस्पर्धिष्वहि / अस्पर्धयिष्वहि
अस्पर्धिष्महि / अस्पर्धयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्पर्धिष्यत / अस्पर्धयिष्यत
अस्पर्धिष्येताम् / अस्पर्धयिष्येताम्
अस्पर्धिष्यन्त / अस्पर्धयिष्यन्त
मध्यम
अस्पर्धिष्यथाः / अस्पर्धयिष्यथाः
अस्पर्धिष्येथाम् / अस्पर्धयिष्येथाम्
अस्पर्धिष्यध्वम् / अस्पर्धयिष्यध्वम्
उत्तम
अस्पर्धिष्ये / अस्पर्धयिष्ये
अस्पर्धिष्यावहि / अस्पर्धयिष्यावहि
अस्पर्धिष्यामहि / अस्पर्धयिष्यामहि