स्पन्द् धातुरूपाणि - स्पदिँ किञ्चिच्चलने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पन्द्यते
स्पन्द्येते
स्पन्द्यन्ते
मध्यम
स्पन्द्यसे
स्पन्द्येथे
स्पन्द्यध्वे
उत्तम
स्पन्द्ये
स्पन्द्यावहे
स्पन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पस्पन्दे
पस्पन्दाते
पस्पन्दिरे
मध्यम
पस्पन्दिषे
पस्पन्दाथे
पस्पन्दिध्वे
उत्तम
पस्पन्दे
पस्पन्दिवहे
पस्पन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पन्दिता
स्पन्दितारौ
स्पन्दितारः
मध्यम
स्पन्दितासे
स्पन्दितासाथे
स्पन्दिताध्वे
उत्तम
स्पन्दिताहे
स्पन्दितास्वहे
स्पन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पन्दिष्यते
स्पन्दिष्येते
स्पन्दिष्यन्ते
मध्यम
स्पन्दिष्यसे
स्पन्दिष्येथे
स्पन्दिष्यध्वे
उत्तम
स्पन्दिष्ये
स्पन्दिष्यावहे
स्पन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पन्द्यताम्
स्पन्द्येताम्
स्पन्द्यन्ताम्
मध्यम
स्पन्द्यस्व
स्पन्द्येथाम्
स्पन्द्यध्वम्
उत्तम
स्पन्द्यै
स्पन्द्यावहै
स्पन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्पन्द्यत
अस्पन्द्येताम्
अस्पन्द्यन्त
मध्यम
अस्पन्द्यथाः
अस्पन्द्येथाम्
अस्पन्द्यध्वम्
उत्तम
अस्पन्द्ये
अस्पन्द्यावहि
अस्पन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्पन्द्येत
स्पन्द्येयाताम्
स्पन्द्येरन्
मध्यम
स्पन्द्येथाः
स्पन्द्येयाथाम्
स्पन्द्येध्वम्
उत्तम
स्पन्द्येय
स्पन्द्येवहि
स्पन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्पन्दिषीष्ट
स्पन्दिषीयास्ताम्
स्पन्दिषीरन्
मध्यम
स्पन्दिषीष्ठाः
स्पन्दिषीयास्थाम्
स्पन्दिषीध्वम्
उत्तम
स्पन्दिषीय
स्पन्दिषीवहि
स्पन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्पन्दि
अस्पन्दिषाताम्
अस्पन्दिषत
मध्यम
अस्पन्दिष्ठाः
अस्पन्दिषाथाम्
अस्पन्दिढ्वम्
उत्तम
अस्पन्दिषि
अस्पन्दिष्वहि
अस्पन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्पन्दिष्यत
अस्पन्दिष्येताम्
अस्पन्दिष्यन्त
मध्यम
अस्पन्दिष्यथाः
अस्पन्दिष्येथाम्
अस्पन्दिष्यध्वम्
उत्तम
अस्पन्दिष्ये
अस्पन्दिष्यावहि
अस्पन्दिष्यामहि