स्पन्द् + यङ्लुक् धातुरूपाणि - स्पदिँ किञ्चिच्चलने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पास्पद्यते
पास्पद्येते
पास्पद्यन्ते
मध्यम
पास्पद्यसे
पास्पद्येथे
पास्पद्यध्वे
उत्तम
पास्पद्ये
पास्पद्यावहे
पास्पद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पास्पन्दाञ्चक्रे / पास्पन्दांचक्रे / पास्पन्दाम्बभूवे / पास्पन्दांबभूवे / पास्पन्दामाहे
पास्पन्दाञ्चक्राते / पास्पन्दांचक्राते / पास्पन्दाम्बभूवाते / पास्पन्दांबभूवाते / पास्पन्दामासाते
पास्पन्दाञ्चक्रिरे / पास्पन्दांचक्रिरे / पास्पन्दाम्बभूविरे / पास्पन्दांबभूविरे / पास्पन्दामासिरे
मध्यम
पास्पन्दाञ्चकृषे / पास्पन्दांचकृषे / पास्पन्दाम्बभूविषे / पास्पन्दांबभूविषे / पास्पन्दामासिषे
पास्पन्दाञ्चक्राथे / पास्पन्दांचक्राथे / पास्पन्दाम्बभूवाथे / पास्पन्दांबभूवाथे / पास्पन्दामासाथे
पास्पन्दाञ्चकृढ्वे / पास्पन्दांचकृढ्वे / पास्पन्दाम्बभूविध्वे / पास्पन्दांबभूविध्वे / पास्पन्दाम्बभूविढ्वे / पास्पन्दांबभूविढ्वे / पास्पन्दामासिध्वे
उत्तम
पास्पन्दाञ्चक्रे / पास्पन्दांचक्रे / पास्पन्दाम्बभूवे / पास्पन्दांबभूवे / पास्पन्दामाहे
पास्पन्दाञ्चकृवहे / पास्पन्दांचकृवहे / पास्पन्दाम्बभूविवहे / पास्पन्दांबभूविवहे / पास्पन्दामासिवहे
पास्पन्दाञ्चकृमहे / पास्पन्दांचकृमहे / पास्पन्दाम्बभूविमहे / पास्पन्दांबभूविमहे / पास्पन्दामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पास्पन्दिता
पास्पन्दितारौ
पास्पन्दितारः
मध्यम
पास्पन्दितासे
पास्पन्दितासाथे
पास्पन्दिताध्वे
उत्तम
पास्पन्दिताहे
पास्पन्दितास्वहे
पास्पन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पास्पन्दिष्यते
पास्पन्दिष्येते
पास्पन्दिष्यन्ते
मध्यम
पास्पन्दिष्यसे
पास्पन्दिष्येथे
पास्पन्दिष्यध्वे
उत्तम
पास्पन्दिष्ये
पास्पन्दिष्यावहे
पास्पन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पास्पद्यताम्
पास्पद्येताम्
पास्पद्यन्ताम्
मध्यम
पास्पद्यस्व
पास्पद्येथाम्
पास्पद्यध्वम्
उत्तम
पास्पद्यै
पास्पद्यावहै
पास्पद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपास्पद्यत
अपास्पद्येताम्
अपास्पद्यन्त
मध्यम
अपास्पद्यथाः
अपास्पद्येथाम्
अपास्पद्यध्वम्
उत्तम
अपास्पद्ये
अपास्पद्यावहि
अपास्पद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पास्पद्येत
पास्पद्येयाताम्
पास्पद्येरन्
मध्यम
पास्पद्येथाः
पास्पद्येयाथाम्
पास्पद्येध्वम्
उत्तम
पास्पद्येय
पास्पद्येवहि
पास्पद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पास्पन्दिषीष्ट
पास्पन्दिषीयास्ताम्
पास्पन्दिषीरन्
मध्यम
पास्पन्दिषीष्ठाः
पास्पन्दिषीयास्थाम्
पास्पन्दिषीध्वम्
उत्तम
पास्पन्दिषीय
पास्पन्दिषीवहि
पास्पन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपास्पन्दि
अपास्पन्दिषाताम्
अपास्पन्दिषत
मध्यम
अपास्पन्दिष्ठाः
अपास्पन्दिषाथाम्
अपास्पन्दिढ्वम्
उत्तम
अपास्पन्दिषि
अपास्पन्दिष्वहि
अपास्पन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपास्पन्दिष्यत
अपास्पन्दिष्येताम्
अपास्पन्दिष्यन्त
मध्यम
अपास्पन्दिष्यथाः
अपास्पन्दिष्येथाम्
अपास्पन्दिष्यध्वम्
उत्तम
अपास्पन्दिष्ये
अपास्पन्दिष्यावहि
अपास्पन्दिष्यामहि